#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पिच्छ् (Samskrit Dhaturoop - pichCh)

पिच्छ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयति पिच्छयतः पिच्छयन्ति
मध्यमपुरुषः पिच्छयसि पिच्छयथः पिच्छयथ
उत्तमपुरुषः पिच्छयामि पिच्छयावः पिच्छयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयाञ्चकार, पिच्छयामास, पिच्छयाम्बभूव पिच्छयाञ्चक्रतुः, पिच्छयामासतुः, पिच्छयाम्बभूवतुः पिच्छयाञ्चक्रुः, पिच्छयामासुः, पिच्छयाम्बभूवुः
मध्यमपुरुषः पिच्छयाञ्चकर्थ, पिच्छयामासिथ, पिच्छयाम्बभूविथ पिच्छयाञ्चक्रथुः, पिच्छयामासथुः, पिच्छयाम्बभूवथुः पिच्छयाञ्चक्र, पिच्छयामास, पिच्छयाम्बभूव
उत्तमपुरुषः पिच्छयाञ्चकर, पिच्छयाञ्चकार, पिच्छयामास, पिच्छयाम्बभूव पिच्छयाञ्चकृव, पिच्छयामासिव, पिच्छयाम्बभूविव पिच्छयाञ्चकृम, पिच्छयामासिम, पिच्छयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयिता पिच्छयितारौ पिच्छयितारः
मध्यमपुरुषः पिच्छयितासि पिच्छयितास्थः पिच्छयितास्थ
उत्तमपुरुषः पिच्छयितास्मि पिच्छयितास्वः पिच्छयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयिष्यति पिच्छयिष्यतः पिच्छयिष्यन्ति
मध्यमपुरुषः पिच्छयिष्यसि पिच्छयिष्यथः पिच्छयिष्यथ
उत्तमपुरुषः पिच्छयिष्यामि पिच्छयिष्यावः पिच्छयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयतात्, पिच्छयताद्, पिच्छयतु पिच्छयताम् पिच्छयन्तु
मध्यमपुरुषः पिच्छय, पिच्छयतात्, पिच्छयताद् पिच्छयतम् पिच्छयत
उत्तमपुरुषः पिच्छयानि पिच्छयाव पिच्छयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिच्छयत्, अपिच्छयद् अपिच्छयताम् अपिच्छयन्
मध्यमपुरुषः अपिच्छयः अपिच्छयतम् अपिच्छयत
उत्तमपुरुषः अपिच्छयम् अपिच्छयाव अपिच्छयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयेत्, पिच्छयेद् पिच्छयेताम् पिच्छयेयुः
मध्यमपुरुषः पिच्छयेः पिच्छयेतम् पिच्छयेत
उत्तमपुरुषः पिच्छयेयम् पिच्छयेव पिच्छयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छ्यात्, पिच्छ्याद् पिच्छ्यास्ताम् पिच्छ्यासुः
मध्यमपुरुषः पिच्छ्याः पिच्छ्यास्तम् पिच्छ्यास्त
उत्तमपुरुषः पिच्छ्यासम् पिच्छ्यास्व पिच्छ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिपिच्छत्, अपिपिच्छद् अपिपिच्छताम् अपिपिच्छन्
मध्यमपुरुषः अपिपिच्छः अपिपिच्छतम् अपिपिच्छत
उत्तमपुरुषः अपिपिच्छम् अपिपिच्छाव अपिपिच्छाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिच्छयिष्यत्, अपिच्छयिष्यद् अपिच्छयिष्यताम् अपिच्छयिष्यन्
मध्यमपुरुषः अपिच्छयिष्यः अपिच्छयिष्यतम् अपिच्छयिष्यत
उत्तमपुरुषः अपिच्छयिष्यम् अपिच्छयिष्याव अपिच्छयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयते पिच्छयेते पिच्छयन्ते
मध्यमपुरुषः पिच्छयसे पिच्छयेथे पिच्छयध्वे
उत्तमपुरुषः पिच्छये पिच्छयावहे पिच्छयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयाञ्चक्रे, पिच्छयामास, पिच्छयाम्बभूव पिच्छयाञ्चक्राते, पिच्छयामासतुः, पिच्छयाम्बभूवतुः पिच्छयाञ्चक्रिरे, पिच्छयामासुः, पिच्छयाम्बभूवुः
मध्यमपुरुषः पिच्छयाञ्चकृषे, पिच्छयामासिथ, पिच्छयाम्बभूविथ पिच्छयाञ्चक्राथे, पिच्छयामासथुः, पिच्छयाम्बभूवथुः पिच्छयाञ्चकृढ्वे, पिच्छयामास, पिच्छयाम्बभूव
उत्तमपुरुषः पिच्छयाञ्चक्रे, पिच्छयामास, पिच्छयाम्बभूव पिच्छयाञ्चकृवहे, पिच्छयामासिव, पिच्छयाम्बभूविव पिच्छयाञ्चकृमहे, पिच्छयामासिम, पिच्छयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयिता पिच्छयितारौ पिच्छयितारः
मध्यमपुरुषः पिच्छयितासे पिच्छयितासाथे पिच्छयिताध्वे
उत्तमपुरुषः पिच्छयिताहे पिच्छयितास्वहे पिच्छयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयिष्यते पिच्छयिष्येते पिच्छयिष्यन्ते
मध्यमपुरुषः पिच्छयिष्यसे पिच्छयिष्येथे पिच्छयिष्यध्वे
उत्तमपुरुषः पिच्छयिष्ये पिच्छयिष्यावहे पिच्छयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयताम् पिच्छयेताम् पिच्छयन्ताम्
मध्यमपुरुषः पिच्छयस्व पिच्छयेथाम् पिच्छयध्वम्
उत्तमपुरुषः पिच्छयै पिच्छयावहै पिच्छयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिच्छयत अपिच्छयेताम् अपिच्छयन्त
मध्यमपुरुषः अपिच्छयथाः अपिच्छयेथाम् अपिच्छयध्वम्
उत्तमपुरुषः अपिच्छये अपिच्छयावहि अपिच्छयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयेत पिच्छयेयाताम् पिच्छयेरन्
मध्यमपुरुषः पिच्छयेथाः पिच्छयेयाथाम् पिच्छयेध्वम्
उत्तमपुरुषः पिच्छयेय पिच्छयेवहि पिच्छयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिच्छयिषीष्ट पिच्छयिषीयास्ताम् पिच्छयिषीरन्
मध्यमपुरुषः पिच्छयिषीष्ठाः पिच्छयिषीयास्थाम् पिच्छयिषीढ्वम्, पिच्छयिषीध्वम्
उत्तमपुरुषः पिच्छयिषीय पिच्छयिषीवहि पिच्छयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिपिच्छत अपिपिच्छेताम् अपिपिच्छन्त
मध्यमपुरुषः अपिपिच्छथाः अपिपिच्छेथाम् अपिपिच्छध्वम्
उत्तमपुरुषः अपिपिच्छे अपिपिच्छावहि अपिपिच्छामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिच्छयिष्यत अपिच्छयिष्येताम् अपिच्छयिष्यन्त
मध्यमपुरुषः अपिच्छयिष्यथाः अपिच्छयिष्येथाम् अपिच्छयिष्यध्वम्
उत्तमपुरुषः अपिच्छयिष्ये अपिच्छयिष्यावहि अपिच्छयिष्यामहि