#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पन्थ् (Samskrit Dhaturoop - panth)

पन्थ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थति, पन्थयति पन्थतः, पन्थयतः पन्थन्ति, पन्थयन्ति
मध्यमपुरुषः पन्थयसि, पन्थसि पन्थथः, पन्थयथः पन्थथ, पन्थयथ
उत्तमपुरुषः पन्थयामि, पन्थामि पन्थयावः, पन्थावः पन्थयामः, पन्थामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयाञ्चकार, पन्थयामास, पन्थयाम्बभूव, पपन्थ पन्थयाञ्चक्रतुः, पन्थयामासतुः, पन्थयाम्बभूवतुः, पपन्थतुः पन्थयाञ्चक्रुः, पन्थयामासुः, पन्थयाम्बभूवुः, पपन्थुः
मध्यमपुरुषः पन्थयाञ्चकर्थ, पन्थयामासिथ, पन्थयाम्बभूविथ, पपन्थिथ पन्थयाञ्चक्रथुः, पन्थयामासथुः, पन्थयाम्बभूवथुः, पपन्थथुः पन्थयाञ्चक्र, पन्थयामास, पन्थयाम्बभूव, पपन्थ
उत्तमपुरुषः पन्थयाञ्चकर, पन्थयाञ्चकार, पन्थयामास, पन्थयाम्बभूव, पपन्थ पन्थयाञ्चकृव, पन्थयामासिव, पन्थयाम्बभूविव, पपन्थिव पन्थयाञ्चकृम, पन्थयामासिम, पन्थयाम्बभूविम, पपन्थिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयिता, पन्थिता पन्थयितारौ, पन्थितारौ पन्थयितारः, पन्थितारः
मध्यमपुरुषः पन्थयितासि, पन्थितासि पन्थयितास्थः, पन्थितास्थः पन्थयितास्थ, पन्थितास्थ
उत्तमपुरुषः पन्थयितास्मि, पन्थितास्मि पन्थयितास्वः, पन्थितास्वः पन्थयितास्मः, पन्थितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयिष्यति, पन्थिष्यति पन्थयिष्यतः, पन्थिष्यतः पन्थयिष्यन्ति, पन्थिष्यन्ति
मध्यमपुरुषः पन्थयिष्यसि, पन्थिष्यसि पन्थयिष्यथः, पन्थिष्यथः पन्थयिष्यथ, पन्थिष्यथ
उत्तमपुरुषः पन्थयिष्यामि, पन्थिष्यामि पन्थयिष्यावः, पन्थिष्यावः पन्थयिष्यामः, पन्थिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थतात्, पन्थताद्, पन्थतु, पन्थयतात्, पन्थयताद्, पन्थयतु पन्थताम्, पन्थयताम् पन्थन्तु, पन्थयन्तु
मध्यमपुरुषः पन्थ, पन्थतात्, पन्थताद्, पन्थय, पन्थयतात्, पन्थयताद् पन्थतम्, पन्थयतम् पन्थत, पन्थयत
उत्तमपुरुषः पन्थयानि, पन्थानि पन्थयाव, पन्थाव पन्थयाम, पन्थाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपन्थत्, अपन्थद्, अपन्थयत्, अपन्थयद् अपन्थताम्, अपन्थयताम् अपन्थन्, अपन्थयन्
मध्यमपुरुषः अपन्थः, अपन्थयः अपन्थतम्, अपन्थयतम् अपन्थत, अपन्थयत
उत्तमपुरुषः अपन्थम्, अपन्थयम् अपन्थयाव, अपन्थाव अपन्थयाम, अपन्थाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयेत्, पन्थयेद्, पन्थेत्, पन्थेद् पन्थयेताम्, पन्थेताम् पन्थयेयुः, पन्थेयुः
मध्यमपुरुषः पन्थयेः, पन्थेः पन्थयेतम्, पन्थेतम् पन्थयेत, पन्थेत
उत्तमपुरुषः पन्थयेयम्, पन्थेयम् पन्थयेव, पन्थेव पन्थयेम, पन्थेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थ्यात्, पन्थ्याद् पन्थ्यास्ताम् पन्थ्यासुः
मध्यमपुरुषः पन्थ्याः पन्थ्यास्तम् पन्थ्यास्त
उत्तमपुरुषः पन्थ्यासम् पन्थ्यास्व पन्थ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपन्थीत्, अपन्थीद्, अपपन्थत्, अपपन्थद् अपन्थिष्टाम्, अपपन्थताम् अपन्थिषुः, अपपन्थन्
मध्यमपुरुषः अपन्थीः, अपपन्थः अपन्थिष्टम्, अपपन्थतम् अपन्थिष्ट, अपपन्थत
उत्तमपुरुषः अपन्थिषम्, अपपन्थम् अपन्थिष्व, अपपन्थाव अपन्थिष्म, अपपन्थाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपन्थयिष्यत्, अपन्थयिष्यद्, अपन्थिष्यत्, अपन्थिष्यद् अपन्थयिष्यताम्, अपन्थिष्यताम् अपन्थयिष्यन्, अपन्थिष्यन्
मध्यमपुरुषः अपन्थयिष्यः, अपन्थिष्यः अपन्थयिष्यतम्, अपन्थिष्यतम् अपन्थयिष्यत, अपन्थिष्यत
उत्तमपुरुषः अपन्थयिष्यम्, अपन्थिष्यम् अपन्थयिष्याव, अपन्थिष्याव अपन्थयिष्याम, अपन्थिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयते पन्थयेते पन्थयन्ते
मध्यमपुरुषः पन्थयसे पन्थयेथे पन्थयध्वे
उत्तमपुरुषः पन्थये पन्थयावहे पन्थयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयाञ्चक्रे, पन्थयामास, पन्थयाम्बभूव पन्थयाञ्चक्राते, पन्थयामासतुः, पन्थयाम्बभूवतुः पन्थयाञ्चक्रिरे, पन्थयामासुः, पन्थयाम्बभूवुः
मध्यमपुरुषः पन्थयाञ्चकृषे, पन्थयामासिथ, पन्थयाम्बभूविथ पन्थयाञ्चक्राथे, पन्थयामासथुः, पन्थयाम्बभूवथुः पन्थयाञ्चकृढ्वे, पन्थयामास, पन्थयाम्बभूव
उत्तमपुरुषः पन्थयाञ्चक्रे, पन्थयामास, पन्थयाम्बभूव पन्थयाञ्चकृवहे, पन्थयामासिव, पन्थयाम्बभूविव पन्थयाञ्चकृमहे, पन्थयामासिम, पन्थयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयिता पन्थयितारौ पन्थयितारः
मध्यमपुरुषः पन्थयितासे पन्थयितासाथे पन्थयिताध्वे
उत्तमपुरुषः पन्थयिताहे पन्थयितास्वहे पन्थयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयिष्यते पन्थयिष्येते पन्थयिष्यन्ते
मध्यमपुरुषः पन्थयिष्यसे पन्थयिष्येथे पन्थयिष्यध्वे
उत्तमपुरुषः पन्थयिष्ये पन्थयिष्यावहे पन्थयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयताम् पन्थयेताम् पन्थयन्ताम्
मध्यमपुरुषः पन्थयस्व पन्थयेथाम् पन्थयध्वम्
उत्तमपुरुषः पन्थयै पन्थयावहै पन्थयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपन्थयत अपन्थयेताम् अपन्थयन्त
मध्यमपुरुषः अपन्थयथाः अपन्थयेथाम् अपन्थयध्वम्
उत्तमपुरुषः अपन्थये अपन्थयावहि अपन्थयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयेत पन्थयेयाताम् पन्थयेरन्
मध्यमपुरुषः पन्थयेथाः पन्थयेयाथाम् पन्थयेध्वम्
उत्तमपुरुषः पन्थयेय पन्थयेवहि पन्थयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पन्थयिषीष्ट पन्थयिषीयास्ताम् पन्थयिषीरन्
मध्यमपुरुषः पन्थयिषीष्ठाः पन्थयिषीयास्थाम् पन्थयिषीढ्वम्, पन्थयिषीध्वम्
उत्तमपुरुषः पन्थयिषीय पन्थयिषीवहि पन्थयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपन्थत अपपन्थेताम् अपपन्थन्त
मध्यमपुरुषः अपपन्थथाः अपपन्थेथाम् अपपन्थध्वम्
उत्तमपुरुषः अपपन्थे अपपन्थावहि अपपन्थामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपन्थयिष्यत अपन्थयिष्येताम् अपन्थयिष्यन्त
मध्यमपुरुषः अपन्थयिष्यथाः अपन्थयिष्येथाम् अपन्थयिष्यध्वम्
उत्तमपुरुषः अपन्थयिष्ये अपन्थयिष्यावहि अपन्थयिष्यामहि