संस्कृत धातुरूप - पञ्च् (Samskrit Dhaturoop - pa~nch)

पञ्च्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पञ्चते पञ्चेते पञ्चन्ते
मध्यमपुरुषः पञ्चसे पञ्चेथे पञ्चध्वे
उत्तमपुरुषः पञ्चे पञ्चावहे पञ्चामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपञ्चे पपञ्चाते पपञ्चिरे
मध्यमपुरुषः पपञ्चिषे पपञ्चाथे पपञ्चिध्वे
उत्तमपुरुषः पपञ्चे पपञ्चिवहे पपञ्चिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पञ्चिता पञ्चितारौ पञ्चितारः
मध्यमपुरुषः पञ्चितासे पञ्चितासाथे पञ्चिताध्वे
उत्तमपुरुषः पञ्चिताहे पञ्चितास्वहे पञ्चितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पञ्चिष्यते पञ्चिष्येते पञ्चिष्यन्ते
मध्यमपुरुषः पञ्चिष्यसे पञ्चिष्येथे पञ्चिष्यध्वे
उत्तमपुरुषः पञ्चिष्ये पञ्चिष्यावहे पञ्चिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पञ्चताम् पञ्चेताम् पञ्चन्ताम्
मध्यमपुरुषः पञ्चस्व पञ्चेथाम् पञ्चध्वम्
उत्तमपुरुषः पञ्चै पञ्चावहै पञ्चामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपञ्चत अपञ्चेताम् अपञ्चन्त
मध्यमपुरुषः अपञ्चथाः अपञ्चेथाम् अपञ्चध्वम्
उत्तमपुरुषः अपञ्चे अपञ्चावहि अपञ्चामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पञ्चेत पञ्चेयाताम् पञ्चेरन्
मध्यमपुरुषः पञ्चेथाः पञ्चेयाथाम् पञ्चेध्वम्
उत्तमपुरुषः पञ्चेय पञ्चेवहि पञ्चेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पञ्चिषीष्ट पञ्चिषीयास्ताम् पञ्चिषीरन्
मध्यमपुरुषः पञ्चिषीष्ठाः पञ्चिषीयास्थाम् पञ्चिषीध्वम्
उत्तमपुरुषः पञ्चिषीय पञ्चिषीवहि पञ्चिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपञ्चिष्ट अपञ्चिषाताम् अपञ्चिषत
मध्यमपुरुषः अपञ्चिष्ठाः अपञ्चिषाथाम् अपञ्चिध्वम्
उत्तमपुरुषः अपञ्चिषि अपञ्चिष्वहि अपञ्चिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपञ्चिष्यत अपञ्चिष्येताम् अपञ्चिष्यन्त
मध्यमपुरुषः अपञ्चिष्यथाः अपञ्चिष्येथाम् अपञ्चिष्यध्वम्
उत्तमपुरुषः अपञ्चिष्ये अपञ्चिष्यावहि अपञ्चिष्यामहि