संस्कृत धातुरूप - मञ्च् (Samskrit Dhaturoop - ma~nch)

मञ्च्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मञ्चते मञ्चेते मञ्चन्ते
मध्यमपुरुषः मञ्चसे मञ्चेथे मञ्चध्वे
उत्तमपुरुषः मञ्चे मञ्चावहे मञ्चामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममञ्चे ममञ्चाते ममञ्चिरे
मध्यमपुरुषः ममञ्चिषे ममञ्चाथे ममञ्चिध्वे
उत्तमपुरुषः ममञ्चे ममञ्चिवहे ममञ्चिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मञ्चिता मञ्चितारौ मञ्चितारः
मध्यमपुरुषः मञ्चितासे मञ्चितासाथे मञ्चिताध्वे
उत्तमपुरुषः मञ्चिताहे मञ्चितास्वहे मञ्चितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मञ्चिष्यते मञ्चिष्येते मञ्चिष्यन्ते
मध्यमपुरुषः मञ्चिष्यसे मञ्चिष्येथे मञ्चिष्यध्वे
उत्तमपुरुषः मञ्चिष्ये मञ्चिष्यावहे मञ्चिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मञ्चताम् मञ्चेताम् मञ्चन्ताम्
मध्यमपुरुषः मञ्चस्व मञ्चेथाम् मञ्चध्वम्
उत्तमपुरुषः मञ्चै मञ्चावहै मञ्चामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमञ्चत अमञ्चेताम् अमञ्चन्त
मध्यमपुरुषः अमञ्चथाः अमञ्चेथाम् अमञ्चध्वम्
उत्तमपुरुषः अमञ्चे अमञ्चावहि अमञ्चामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मञ्चेत मञ्चेयाताम् मञ्चेरन्
मध्यमपुरुषः मञ्चेथाः मञ्चेयाथाम् मञ्चेध्वम्
उत्तमपुरुषः मञ्चेय मञ्चेवहि मञ्चेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मञ्चिषीष्ट मञ्चिषीयास्ताम् मञ्चिषीरन्
मध्यमपुरुषः मञ्चिषीष्ठाः मञ्चिषीयास्थाम् मञ्चिषीध्वम्
उत्तमपुरुषः मञ्चिषीय मञ्चिषीवहि मञ्चिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमञ्चिष्ट अमञ्चिषाताम् अमञ्चिषत
मध्यमपुरुषः अमञ्चिष्ठाः अमञ्चिषाथाम् अमञ्चिध्वम्
उत्तमपुरुषः अमञ्चिषि अमञ्चिष्वहि अमञ्चिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमञ्चिष्यत अमञ्चिष्येताम् अमञ्चिष्यन्त
मध्यमपुरुषः अमञ्चिष्यथाः अमञ्चिष्येथाम् अमञ्चिष्यध्वम्
उत्तमपुरुषः अमञ्चिष्ये अमञ्चिष्यावहि अमञ्चिष्यामहि