संस्कृत धातुरूप - पद् (Samskrit Dhaturoop - pad)

पद्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पद्यते पद्येते पद्यन्ते
मध्यमपुरुषः पद्यसे पद्येथे पद्यध्वे
उत्तमपुरुषः पद्ये पद्यावहे पद्यामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेदे पेदाते पेदिरे
मध्यमपुरुषः पेदिषे पेदाथे पेदिध्वे
उत्तमपुरुषः पेदे पेदिवहे पेदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पत्ता पत्तारौ पत्तारः
मध्यमपुरुषः पत्तासे पत्तासाथे पत्ताध्वे
उत्तमपुरुषः पत्ताहे पत्तास्वहे पत्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पत्स्यते पत्स्येते पत्स्यन्ते
मध्यमपुरुषः पत्स्यसे पत्स्येथे पत्स्यध्वे
उत्तमपुरुषः पत्स्ये पत्स्यावहे पत्स्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पद्यताम् पद्येताम् पद्यन्ताम्
मध्यमपुरुषः पद्यस्व पद्येथाम् पद्यध्वम्
उत्तमपुरुषः पद्यै पद्यावहै पद्यामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपद्यत अपद्येताम् अपद्यन्त
मध्यमपुरुषः अपद्यथाः अपद्येथाम् अपद्यध्वम्
उत्तमपुरुषः अपद्ये अपद्यावहि अपद्यामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पद्येत पद्येयाताम् पद्येरन्
मध्यमपुरुषः पद्येथाः पद्येयाथाम् पद्येध्वम्
उत्तमपुरुषः पद्येय पद्येवहि पद्येमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पत्सीष्ट पत्सीयास्ताम् पत्सीरन्
मध्यमपुरुषः पत्सीष्ठाः पत्सीयास्थाम् पत्सीध्वम्
उत्तमपुरुषः पत्सीय पत्सीवहि पत्सीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपादि अपत्साताम् अपत्सत
मध्यमपुरुषः अपत्थाः अपत्साथाम् अपद्ध्वम्
उत्तमपुरुषः अपत्सि अपत्स्वहि अपत्स्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपत्स्यत अपत्स्येताम् अपत्स्यन्त
मध्यमपुरुषः अपत्स्यथाः अपत्स्येथाम् अपत्स्यध्वम्
उत्तमपुरुषः अपत्स्ये अपत्स्यावहि अपत्स्यामहि