संस्कृत धातुरूप - नह् (Samskrit Dhaturoop - nah)

नह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नह्यति नह्यतः नह्यन्ति
मध्यमपुरुषः नह्यसि नह्यथः नह्यथ
उत्तमपुरुषः नह्यामि नह्यावः नह्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननाह नेहतुः नेहुः
मध्यमपुरुषः ननद्ध, नेहिथ नेहथुः नेह
उत्तमपुरुषः ननह, ननाह नेहिव नेहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नद्धा नद्धारौ नद्धारः
मध्यमपुरुषः नद्धासि नद्धास्थः नद्धास्थ
उत्तमपुरुषः नद्धास्मि नद्धास्वः नद्धास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नत्स्यति नत्स्यतः नत्स्यन्ति
मध्यमपुरुषः नत्स्यसि नत्स्यथः नत्स्यथ
उत्तमपुरुषः नत्स्यामि नत्स्यावः नत्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नह्यतात्, नह्यताद्, नह्यतु नह्यताम् नह्यन्तु
मध्यमपुरुषः नह्य, नह्यतात्, नह्यताद् नह्यतम् नह्यत
उत्तमपुरुषः नह्यानि नह्याव नह्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनह्यत्, अनह्यद् अनह्यताम् अनह्यन्
मध्यमपुरुषः अनह्यः अनह्यतम् अनह्यत
उत्तमपुरुषः अनह्यम् अनह्याव अनह्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नह्येत्, नह्येद् नह्येताम् नह्येयुः
मध्यमपुरुषः नह्येः नह्येतम् नह्येत
उत्तमपुरुषः नह्येयम् नह्येव नह्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नह्यात्, नह्याद् नह्यास्ताम् नह्यासुः
मध्यमपुरुषः नह्याः नह्यास्तम् नह्यास्त
उत्तमपुरुषः नह्यासम् नह्यास्व नह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनात्सीत्, अनात्सीद् अनाद्धाम् अनात्सुः
मध्यमपुरुषः अनात्सीः अनाद्धम् अनाद्ध
उत्तमपुरुषः अनात्सम् अनात्स्व अनात्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनत्स्यत्, अनत्स्यद् अनत्स्यताम् अनत्स्यन्
मध्यमपुरुषः अनत्स्यः अनत्स्यतम् अनत्स्यत
उत्तमपुरुषः अनत्स्यम् अनत्स्याव अनत्स्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नह्यते नह्येते नह्यन्ते
मध्यमपुरुषः नह्यसे नह्येथे नह्यध्वे
उत्तमपुरुषः नह्ये नह्यावहे नह्यामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेहे नेहाते नेहिरे
मध्यमपुरुषः नेहिषे नेहाथे नेहिढ्वे, नेहिध्वे
उत्तमपुरुषः नेहे नेहिवहे नेहिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नद्धा नद्धारौ नद्धारः
मध्यमपुरुषः नद्धासे नद्धासाथे नद्धाध्वे
उत्तमपुरुषः नद्धाहे नद्धास्वहे नद्धास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नत्स्यते नत्स्येते नत्स्यन्ते
मध्यमपुरुषः नत्स्यसे नत्स्येथे नत्स्यध्वे
उत्तमपुरुषः नत्स्ये नत्स्यावहे नत्स्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नह्यताम् नह्येताम् नह्यन्ताम्
मध्यमपुरुषः नह्यस्व नह्येथाम् नह्यध्वम्
उत्तमपुरुषः नह्यै नह्यावहै नह्यामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनह्यत अनह्येताम् अनह्यन्त
मध्यमपुरुषः अनह्यथाः अनह्येथाम् अनह्यध्वम्
उत्तमपुरुषः अनह्ये अनह्यावहि अनह्यामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नह्येत नह्येयाताम् नह्येरन्
मध्यमपुरुषः नह्येथाः नह्येयाथाम् नह्येध्वम्
उत्तमपुरुषः नह्येय नह्येवहि नह्येमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नत्सीष्ट नत्सीयास्ताम् नत्सीरन्
मध्यमपुरुषः नत्सीष्ठाः नत्सीयास्थाम् नत्सीध्वम्
उत्तमपुरुषः नत्सीय नत्सीवहि नत्सीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनद्ध अनत्साताम् अनत्सत
मध्यमपुरुषः अनद्धाः अनत्साथाम् अनद्ध्वम्
उत्तमपुरुषः अनत्सि अनत्स्वहि अनत्स्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनत्स्यत अनत्स्येताम् अनत्स्यन्त
मध्यमपुरुषः अनत्स्यथाः अनत्स्येथाम् अनत्स्यध्वम्
उत्तमपुरुषः अनत्स्ये अनत्स्यावहि अनत्स्यामहि