संस्कृत धातुरूप - ओण् (Samskrit Dhaturoop - oN)

ओण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओणति ओणतः ओणन्ति
मध्यमपुरुषः ओणसि ओणथः ओणथ
उत्तमपुरुषः ओणामि ओणावः ओणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओणाञ्चकार, ओणामास, ओणाम्बभूव ओणाञ्चक्रतुः, ओणामासतुः, ओणाम्बभूवतुः ओणाञ्चक्रुः, ओणामासुः, ओणाम्बभूवुः
मध्यमपुरुषः ओणाञ्चकर्थ, ओणामासिथ, ओणाम्बभूविथ ओणाञ्चक्रथुः, ओणामासथुः, ओणाम्बभूवथुः ओणाञ्चक्र, ओणामास, ओणाम्बभूव
उत्तमपुरुषः ओणाञ्चकर, ओणाञ्चकार, ओणामास, ओणाम्बभूव ओणाञ्चकृव, ओणामासिव, ओणाम्बभूविव ओणाञ्चकृम, ओणामासिम, ओणाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओणिता ओणितारौ ओणितारः
मध्यमपुरुषः ओणितासि ओणितास्थः ओणितास्थ
उत्तमपुरुषः ओणितास्मि ओणितास्वः ओणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओणिष्यति ओणिष्यतः ओणिष्यन्ति
मध्यमपुरुषः ओणिष्यसि ओणिष्यथः ओणिष्यथ
उत्तमपुरुषः ओणिष्यामि ओणिष्यावः ओणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओणतात्, ओणताद्, ओणतु ओणताम् ओणन्तु
मध्यमपुरुषः ओण, ओणतात्, ओणताद् ओणतम् ओणत
उत्तमपुरुषः ओणानि ओणाव ओणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औणत्, औणद् औणताम् औणन्
मध्यमपुरुषः औणः औणतम् औणत
उत्तमपुरुषः औणम् औणाव औणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओणेत्, ओणेद् ओणेताम् ओणेयुः
मध्यमपुरुषः ओणेः ओणेतम् ओणेत
उत्तमपुरुषः ओणेयम् ओणेव ओणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओण्यात्, ओण्याद् ओण्यास्ताम् ओण्यासुः
मध्यमपुरुषः ओण्याः ओण्यास्तम् ओण्यास्त
उत्तमपुरुषः ओण्यासम् ओण्यास्व ओण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औणीत्, औणीद् औणिष्टाम् औणिषुः
मध्यमपुरुषः औणीः औणिष्टम् औणिष्ट
उत्तमपुरुषः औणिषम् औणिष्व औणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औणिष्यत्, औणिष्यद् औणिष्यताम् औणिष्यन्
मध्यमपुरुषः औणिष्यः औणिष्यतम् औणिष्यत
उत्तमपुरुषः औणिष्यम् औणिष्याव औणिष्याम