संस्कृत धातुरूप - धण् (Samskrit Dhaturoop - dhaN)

धण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धणति धणतः धणन्ति
मध्यमपुरुषः धणसि धणथः धणथ
उत्तमपुरुषः धणामि धणावः धणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधाण दधणतुः दधणुः
मध्यमपुरुषः दधणिथ दधणथुः दधण
उत्तमपुरुषः दधण, दधाण दधणिव दधणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धणिता धणितारौ धणितारः
मध्यमपुरुषः धणितासि धणितास्थः धणितास्थ
उत्तमपुरुषः धणितास्मि धणितास्वः धणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धणिष्यति धणिष्यतः धणिष्यन्ति
मध्यमपुरुषः धणिष्यसि धणिष्यथः धणिष्यथ
उत्तमपुरुषः धणिष्यामि धणिष्यावः धणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धणतात्, धणताद्, धणतु धणताम् धणन्तु
मध्यमपुरुषः धण, धणतात्, धणताद् धणतम् धणत
उत्तमपुरुषः धणानि धणाव धणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधणत्, अधणद् अधणताम् अधणन्
मध्यमपुरुषः अधणः अधणतम् अधणत
उत्तमपुरुषः अधणम् अधणाव अधणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धणेत्, धणेद् धणेताम् धणेयुः
मध्यमपुरुषः धणेः धणेतम् धणेत
उत्तमपुरुषः धणेयम् धणेव धणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धण्यात्, धण्याद् धण्यास्ताम् धण्यासुः
मध्यमपुरुषः धण्याः धण्यास्तम् धण्यास्त
उत्तमपुरुषः धण्यासम् धण्यास्व धण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधणीत्, अधणीद्, अधाणीत्, अधाणीद् अधणिष्टाम्, अधाणिष्टाम् अधणिषुः, अधाणिषुः
मध्यमपुरुषः अधणीः, अधाणीः अधणिष्टम्, अधाणिष्टम् अधणिष्ट, अधाणिष्ट
उत्तमपुरुषः अधणिषम्, अधाणिषम् अधणिष्व, अधाणिष्व अधणिष्म, अधाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधणिष्यत्, अधणिष्यद् अधणिष्यताम् अधणिष्यन्
मध्यमपुरुषः अधणिष्यः अधणिष्यतम् अधणिष्यत
उत्तमपुरुषः अधणिष्यम् अधणिष्याव अधणिष्याम