#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - ओलण्ड् (Samskrit Dhaturoop - olaND)

ओलण्ड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डति, ओलण्डयति ओलण्डतः, ओलण्डयतः ओलण्डन्ति, ओलण्डयन्ति
मध्यमपुरुषः ओलण्डयसि, ओलण्डसि ओलण्डथः, ओलण्डयथः ओलण्डथ, ओलण्डयथ
उत्तमपुरुषः ओलण्डयामि, ओलण्डामि ओलण्डयावः, ओलण्डावः ओलण्डयामः, ओलण्डामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयाञ्चकार, ओलण्डयामास, ओलण्डयाम्बभूव, ओलण्डाञ्चकार, ओलण्डामास, ओलण्डाम्बभूव ओलण्डयाञ्चक्रतुः, ओलण्डयामासतुः, ओलण्डयाम्बभूवतुः, ओलण्डाञ्चक्रतुः, ओलण्डामासतुः, ओलण्डाम्बभूवतुः ओलण्डयाञ्चक्रुः, ओलण्डयामासुः, ओलण्डयाम्बभूवुः, ओलण्डाञ्चक्रुः, ओलण्डामासुः, ओलण्डाम्बभूवुः
मध्यमपुरुषः ओलण्डयाञ्चकर्थ, ओलण्डयामासिथ, ओलण्डयाम्बभूविथ, ओलण्डाञ्चकर्थ, ओलण्डामासिथ, ओलण्डाम्बभूविथ ओलण्डयाञ्चक्रथुः, ओलण्डयामासथुः, ओलण्डयाम्बभूवथुः, ओलण्डाञ्चक्रथुः, ओलण्डामासथुः, ओलण्डाम्बभूवथुः ओलण्डयाञ्चक्र, ओलण्डयामास, ओलण्डयाम्बभूव, ओलण्डाञ्चक्र, ओलण्डामास, ओलण्डाम्बभूव
उत्तमपुरुषः ओलण्डयाञ्चकर, ओलण्डयाञ्चकार, ओलण्डयामास, ओलण्डयाम्बभूव, ओलण्डाञ्चकर, ओलण्डाञ्चकार, ओलण्डामास, ओलण्डाम्बभूव ओलण्डयाञ्चकृव, ओलण्डयामासिव, ओलण्डयाम्बभूविव, ओलण्डाञ्चकृव, ओलण्डामासिव, ओलण्डाम्बभूविव ओलण्डयाञ्चकृम, ओलण्डयामासिम, ओलण्डयाम्बभूविम, ओलण्डाञ्चकृम, ओलण्डामासिम, ओलण्डाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयिता, ओलण्डिता ओलण्डयितारौ, ओलण्डितारौ ओलण्डयितारः, ओलण्डितारः
मध्यमपुरुषः ओलण्डयितासि, ओलण्डितासि ओलण्डयितास्थः, ओलण्डितास्थः ओलण्डयितास्थ, ओलण्डितास्थ
उत्तमपुरुषः ओलण्डयितास्मि, ओलण्डितास्मि ओलण्डयितास्वः, ओलण्डितास्वः ओलण्डयितास्मः, ओलण्डितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयिष्यति, ओलण्डिष्यति ओलण्डयिष्यतः, ओलण्डिष्यतः ओलण्डयिष्यन्ति, ओलण्डिष्यन्ति
मध्यमपुरुषः ओलण्डयिष्यसि, ओलण्डिष्यसि ओलण्डयिष्यथः, ओलण्डिष्यथः ओलण्डयिष्यथ, ओलण्डिष्यथ
उत्तमपुरुषः ओलण्डयिष्यामि, ओलण्डिष्यामि ओलण्डयिष्यावः, ओलण्डिष्यावः ओलण्डयिष्यामः, ओलण्डिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डतात्, ओलण्डताद्, ओलण्डतु, ओलण्डयतात्, ओलण्डयताद्, ओलण्डयतु ओलण्डताम्, ओलण्डयताम् ओलण्डन्तु, ओलण्डयन्तु
मध्यमपुरुषः ओलण्ड, ओलण्डतात्, ओलण्डताद्, ओलण्डय, ओलण्डयतात्, ओलण्डयताद् ओलण्डतम्, ओलण्डयतम् ओलण्डत, ओलण्डयत
उत्तमपुरुषः ओलण्डयानि, ओलण्डानि ओलण्डयाव, ओलण्डाव ओलण्डयाम, ओलण्डाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डत्, औलण्डद्, औलण्डयत्, औलण्डयद् औलण्डताम्, औलण्डयताम् औलण्डन्, औलण्डयन्
मध्यमपुरुषः औलण्डः, औलण्डयः औलण्डतम्, औलण्डयतम् औलण्डत, औलण्डयत
उत्तमपुरुषः औलण्डम्, औलण्डयम् औलण्डयाव, औलण्डाव औलण्डयाम, औलण्डाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयेत्, ओलण्डयेद्, ओलण्डेत्, ओलण्डेद् ओलण्डयेताम्, ओलण्डेताम् ओलण्डयेयुः, ओलण्डेयुः
मध्यमपुरुषः ओलण्डयेः, ओलण्डेः ओलण्डयेतम्, ओलण्डेतम् ओलण्डयेत, ओलण्डेत
उत्तमपुरुषः ओलण्डयेयम्, ओलण्डेयम् ओलण्डयेव, ओलण्डेव ओलण्डयेम, ओलण्डेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्ड्यात्, ओलण्ड्याद् ओलण्ड्यास्ताम् ओलण्ड्यासुः
मध्यमपुरुषः ओलण्ड्याः ओलण्ड्यास्तम् ओलण्ड्यास्त
उत्तमपुरुषः ओलण्ड्यासम् ओलण्ड्यास्व ओलण्ड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डीत्, औलण्डीद्, औललण्डत्, औललण्डद् औलण्डिष्टाम्, औललण्डताम् औलण्डिषुः, औललण्डन्
मध्यमपुरुषः औलण्डीः, औललण्डः औलण्डिष्टम्, औललण्डतम् औलण्डिष्ट, औललण्डत
उत्तमपुरुषः औलण्डिषम्, औललण्डम् औलण्डिष्व, औललण्डाव औलण्डिष्म, औललण्डाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डयिष्यत्, औलण्डयिष्यद्, औलण्डिष्यत्, औलण्डिष्यद् औलण्डयिष्यताम्, औलण्डिष्यताम् औलण्डयिष्यन्, औलण्डिष्यन्
मध्यमपुरुषः औलण्डयिष्यः, औलण्डिष्यः औलण्डयिष्यतम्, औलण्डिष्यतम् औलण्डयिष्यत, औलण्डिष्यत
उत्तमपुरुषः औलण्डयिष्यम्, औलण्डिष्यम् औलण्डयिष्याव, औलण्डिष्याव औलण्डयिष्याम, औलण्डिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयते ओलण्डयेते ओलण्डयन्ते
मध्यमपुरुषः ओलण्डयसे ओलण्डयेथे ओलण्डयध्वे
उत्तमपुरुषः ओलण्डये ओलण्डयावहे ओलण्डयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयाञ्चक्रे, ओलण्डयामास, ओलण्डयाम्बभूव ओलण्डयाञ्चक्राते, ओलण्डयामासतुः, ओलण्डयाम्बभूवतुः ओलण्डयाञ्चक्रिरे, ओलण्डयामासुः, ओलण्डयाम्बभूवुः
मध्यमपुरुषः ओलण्डयाञ्चकृषे, ओलण्डयामासिथ, ओलण्डयाम्बभूविथ ओलण्डयाञ्चक्राथे, ओलण्डयामासथुः, ओलण्डयाम्बभूवथुः ओलण्डयाञ्चकृढ्वे, ओलण्डयामास, ओलण्डयाम्बभूव
उत्तमपुरुषः ओलण्डयाञ्चक्रे, ओलण्डयामास, ओलण्डयाम्बभूव ओलण्डयाञ्चकृवहे, ओलण्डयामासिव, ओलण्डयाम्बभूविव ओलण्डयाञ्चकृमहे, ओलण्डयामासिम, ओलण्डयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयिता ओलण्डयितारौ ओलण्डयितारः
मध्यमपुरुषः ओलण्डयितासे ओलण्डयितासाथे ओलण्डयिताध्वे
उत्तमपुरुषः ओलण्डयिताहे ओलण्डयितास्वहे ओलण्डयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयिष्यते ओलण्डयिष्येते ओलण्डयिष्यन्ते
मध्यमपुरुषः ओलण्डयिष्यसे ओलण्डयिष्येथे ओलण्डयिष्यध्वे
उत्तमपुरुषः ओलण्डयिष्ये ओलण्डयिष्यावहे ओलण्डयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयताम् ओलण्डयेताम् ओलण्डयन्ताम्
मध्यमपुरुषः ओलण्डयस्व ओलण्डयेथाम् ओलण्डयध्वम्
उत्तमपुरुषः ओलण्डयै ओलण्डयावहै ओलण्डयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डयत औलण्डयेताम् औलण्डयन्त
मध्यमपुरुषः औलण्डयथाः औलण्डयेथाम् औलण्डयध्वम्
उत्तमपुरुषः औलण्डये औलण्डयावहि औलण्डयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयेत ओलण्डयेयाताम् ओलण्डयेरन्
मध्यमपुरुषः ओलण्डयेथाः ओलण्डयेयाथाम् ओलण्डयेध्वम्
उत्तमपुरुषः ओलण्डयेय ओलण्डयेवहि ओलण्डयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओलण्डयिषीष्ट ओलण्डयिषीयास्ताम् ओलण्डयिषीरन्
मध्यमपुरुषः ओलण्डयिषीष्ठाः ओलण्डयिषीयास्थाम् ओलण्डयिषीढ्वम्, ओलण्डयिषीध्वम्
उत्तमपुरुषः ओलण्डयिषीय ओलण्डयिषीवहि ओलण्डयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औललण्डत औललण्डेताम् औललण्डन्त
मध्यमपुरुषः औललण्डथाः औललण्डेथाम् औललण्डध्वम्
उत्तमपुरुषः औललण्डे औललण्डावहि औललण्डामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डयिष्यत औलण्डयिष्येताम् औलण्डयिष्यन्त
मध्यमपुरुषः औलण्डयिष्यथाः औलण्डयिष्येथाम् औलण्डयिष्यध्वम्
उत्तमपुरुषः औलण्डयिष्ये औलण्डयिष्यावहि औलण्डयिष्यामहि