#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - लण्ड् (Samskrit Dhaturoop - laND)

लण्ड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डति, लण्डयति लण्डतः, लण्डयतः लण्डन्ति, लण्डयन्ति
मध्यमपुरुषः लण्डयसि, लण्डसि लण्डथः, लण्डयथः लण्डथ, लण्डयथ
उत्तमपुरुषः लण्डयामि, लण्डामि लण्डयावः, लण्डावः लण्डयामः, लण्डामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयाञ्चकार, लण्डयामास, लण्डयाम्बभूव, ललण्ड लण्डयाञ्चक्रतुः, लण्डयामासतुः, लण्डयाम्बभूवतुः, ललण्डतुः लण्डयाञ्चक्रुः, लण्डयामासुः, लण्डयाम्बभूवुः, ललण्डुः
मध्यमपुरुषः लण्डयाञ्चकर्थ, लण्डयामासिथ, लण्डयाम्बभूविथ, ललण्डिथ लण्डयाञ्चक्रथुः, लण्डयामासथुः, लण्डयाम्बभूवथुः, ललण्डथुः लण्डयाञ्चक्र, लण्डयामास, लण्डयाम्बभूव, ललण्ड
उत्तमपुरुषः लण्डयाञ्चकर, लण्डयाञ्चकार, लण्डयामास, लण्डयाम्बभूव, ललण्ड लण्डयाञ्चकृव, लण्डयामासिव, लण्डयाम्बभूविव, ललण्डिव लण्डयाञ्चकृम, लण्डयामासिम, लण्डयाम्बभूविम, ललण्डिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयिता, लण्डिता लण्डयितारौ, लण्डितारौ लण्डयितारः, लण्डितारः
मध्यमपुरुषः लण्डयितासि, लण्डितासि लण्डयितास्थः, लण्डितास्थः लण्डयितास्थ, लण्डितास्थ
उत्तमपुरुषः लण्डयितास्मि, लण्डितास्मि लण्डयितास्वः, लण्डितास्वः लण्डयितास्मः, लण्डितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयिष्यति, लण्डिष्यति लण्डयिष्यतः, लण्डिष्यतः लण्डयिष्यन्ति, लण्डिष्यन्ति
मध्यमपुरुषः लण्डयिष्यसि, लण्डिष्यसि लण्डयिष्यथः, लण्डिष्यथः लण्डयिष्यथ, लण्डिष्यथ
उत्तमपुरुषः लण्डयिष्यामि, लण्डिष्यामि लण्डयिष्यावः, लण्डिष्यावः लण्डयिष्यामः, लण्डिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डतात्, लण्डताद्, लण्डतु, लण्डयतात्, लण्डयताद्, लण्डयतु लण्डताम्, लण्डयताम् लण्डन्तु, लण्डयन्तु
मध्यमपुरुषः लण्ड, लण्डतात्, लण्डताद्, लण्डय, लण्डयतात्, लण्डयताद् लण्डतम्, लण्डयतम् लण्डत, लण्डयत
उत्तमपुरुषः लण्डयानि, लण्डानि लण्डयाव, लण्डाव लण्डयाम, लण्डाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलण्डत्, अलण्डद्, अलण्डयत्, अलण्डयद् अलण्डताम्, अलण्डयताम् अलण्डन्, अलण्डयन्
मध्यमपुरुषः अलण्डः, अलण्डयः अलण्डतम्, अलण्डयतम् अलण्डत, अलण्डयत
उत्तमपुरुषः अलण्डम्, अलण्डयम् अलण्डयाव, अलण्डाव अलण्डयाम, अलण्डाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयेत्, लण्डयेद्, लण्डेत्, लण्डेद् लण्डयेताम्, लण्डेताम् लण्डयेयुः, लण्डेयुः
मध्यमपुरुषः लण्डयेः, लण्डेः लण्डयेतम्, लण्डेतम् लण्डयेत, लण्डेत
उत्तमपुरुषः लण्डयेयम्, लण्डेयम् लण्डयेव, लण्डेव लण्डयेम, लण्डेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्ड्यात्, लण्ड्याद् लण्ड्यास्ताम् लण्ड्यासुः
मध्यमपुरुषः लण्ड्याः लण्ड्यास्तम् लण्ड्यास्त
उत्तमपुरुषः लण्ड्यासम् लण्ड्यास्व लण्ड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलण्डीत्, अलण्डीद्, अललण्डत्, अललण्डद् अलण्डिष्टाम्, अललण्डताम् अलण्डिषुः, अललण्डन्
मध्यमपुरुषः अलण्डीः, अललण्डः अलण्डिष्टम्, अललण्डतम् अलण्डिष्ट, अललण्डत
उत्तमपुरुषः अलण्डिषम्, अललण्डम् अलण्डिष्व, अललण्डाव अलण्डिष्म, अललण्डाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलण्डयिष्यत्, अलण्डयिष्यद्, अलण्डिष्यत्, अलण्डिष्यद् अलण्डयिष्यताम्, अलण्डिष्यताम् अलण्डयिष्यन्, अलण्डिष्यन्
मध्यमपुरुषः अलण्डयिष्यः, अलण्डिष्यः अलण्डयिष्यतम्, अलण्डिष्यतम् अलण्डयिष्यत, अलण्डिष्यत
उत्तमपुरुषः अलण्डयिष्यम्, अलण्डिष्यम् अलण्डयिष्याव, अलण्डिष्याव अलण्डयिष्याम, अलण्डिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयते लण्डयेते लण्डयन्ते
मध्यमपुरुषः लण्डयसे लण्डयेथे लण्डयध्वे
उत्तमपुरुषः लण्डये लण्डयावहे लण्डयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयाञ्चक्रे, लण्डयामास, लण्डयाम्बभूव लण्डयाञ्चक्राते, लण्डयामासतुः, लण्डयाम्बभूवतुः लण्डयाञ्चक्रिरे, लण्डयामासुः, लण्डयाम्बभूवुः
मध्यमपुरुषः लण्डयाञ्चकृषे, लण्डयामासिथ, लण्डयाम्बभूविथ लण्डयाञ्चक्राथे, लण्डयामासथुः, लण्डयाम्बभूवथुः लण्डयाञ्चकृढ्वे, लण्डयामास, लण्डयाम्बभूव
उत्तमपुरुषः लण्डयाञ्चक्रे, लण्डयामास, लण्डयाम्बभूव लण्डयाञ्चकृवहे, लण्डयामासिव, लण्डयाम्बभूविव लण्डयाञ्चकृमहे, लण्डयामासिम, लण्डयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयिता लण्डयितारौ लण्डयितारः
मध्यमपुरुषः लण्डयितासे लण्डयितासाथे लण्डयिताध्वे
उत्तमपुरुषः लण्डयिताहे लण्डयितास्वहे लण्डयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयिष्यते लण्डयिष्येते लण्डयिष्यन्ते
मध्यमपुरुषः लण्डयिष्यसे लण्डयिष्येथे लण्डयिष्यध्वे
उत्तमपुरुषः लण्डयिष्ये लण्डयिष्यावहे लण्डयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयताम् लण्डयेताम् लण्डयन्ताम्
मध्यमपुरुषः लण्डयस्व लण्डयेथाम् लण्डयध्वम्
उत्तमपुरुषः लण्डयै लण्डयावहै लण्डयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलण्डयत अलण्डयेताम् अलण्डयन्त
मध्यमपुरुषः अलण्डयथाः अलण्डयेथाम् अलण्डयध्वम्
उत्तमपुरुषः अलण्डये अलण्डयावहि अलण्डयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयेत लण्डयेयाताम् लण्डयेरन्
मध्यमपुरुषः लण्डयेथाः लण्डयेयाथाम् लण्डयेध्वम्
उत्तमपुरुषः लण्डयेय लण्डयेवहि लण्डयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लण्डयिषीष्ट लण्डयिषीयास्ताम् लण्डयिषीरन्
मध्यमपुरुषः लण्डयिषीष्ठाः लण्डयिषीयास्थाम् लण्डयिषीढ्वम्, लण्डयिषीध्वम्
उत्तमपुरुषः लण्डयिषीय लण्डयिषीवहि लण्डयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललण्डत अललण्डेताम् अललण्डन्त
मध्यमपुरुषः अललण्डथाः अललण्डेथाम् अललण्डध्वम्
उत्तमपुरुषः अललण्डे अललण्डावहि अललण्डामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलण्डयिष्यत अलण्डयिष्येताम् अलण्डयिष्यन्त
मध्यमपुरुषः अलण्डयिष्यथाः अलण्डयिष्येथाम् अलण्डयिष्यध्वम्
उत्तमपुरुषः अलण्डयिष्ये अलण्डयिष्यावहि अलण्डयिष्यामहि