संस्कृत धातुरूप - निज् (Samskrit Dhaturoop - nij)

निज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेनेक्ति नेनिक्तः नेनिजति
मध्यमपुरुषः नेनेक्षि नेनिक्थः नेनिक्थ
उत्तमपुरुषः नेनेज्मि नेनिज्वः नेनिज्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः निनेज निनिजतुः निनिजुः
मध्यमपुरुषः निनेजिथ निनिजथुः निनिज
उत्तमपुरुषः निनेज निनिजिव निनिजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेक्ता नेक्तारौ नेक्तारः
मध्यमपुरुषः नेक्तासि नेक्तास्थः नेक्तास्थ
उत्तमपुरुषः नेक्तास्मि नेक्तास्वः नेक्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेक्ष्यति नेक्ष्यतः नेक्ष्यन्ति
मध्यमपुरुषः नेक्ष्यसि नेक्ष्यथः नेक्ष्यथ
उत्तमपुरुषः नेक्ष्यामि नेक्ष्यावः नेक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेनिक्तात्, नेनिक्ताद्, नेनेक्तु नेनिक्ताम् नेनिजतु
मध्यमपुरुषः नेनिक्तात्, नेनिक्ताद्, नेनिग्धि नेनिक्तम् नेनिक्त
उत्तमपुरुषः नेनिजानि नेनिजाव नेनिजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनेनेक्, अनेनेग् अनेनिक्ताम् अनेनिजुः
मध्यमपुरुषः अनेनेक्, अनेनेग् अनेनिक्तम् अनेनिक्त
उत्तमपुरुषः अनेनिजम् अनेनिज्व अनेनिज्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेनिज्यात्, नेनिज्याद् नेनिज्याताम् नेनिज्युः
मध्यमपुरुषः नेनिज्याः नेनिज्यातम् नेनिज्यात
उत्तमपुरुषः नेनिज्याम् नेनिज्याव नेनिज्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः निज्यात्, निज्याद् निज्यास्ताम् निज्यासुः
मध्यमपुरुषः निज्याः निज्यास्तम् निज्यास्त
उत्तमपुरुषः निज्यासम् निज्यास्व निज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनिजत्, अनिजद्, अनैक्षीत्, अनैक्षीद् अनिजताम्, अनैक्ताम् अनिजन्, अनैक्षुः
मध्यमपुरुषः अनिजः, अनैक्षीः अनिजतम्, अनैक्तम् अनिजत, अनैक्त
उत्तमपुरुषः अनिजम्, अनैक्षम् अनिजाव, अनैक्ष्व अनिजाम, अनैक्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनेक्ष्यत्, अनेक्ष्यद् अनेक्ष्यताम् अनेक्ष्यन्
मध्यमपुरुषः अनेक्ष्यः अनेक्ष्यतम् अनेक्ष्यत
उत्तमपुरुषः अनेक्ष्यम् अनेक्ष्याव अनेक्ष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेनिक्ते नेनिजाते नेनिजते
मध्यमपुरुषः नेनिक्षे नेनिजाथे नेनिग्ध्वे
उत्तमपुरुषः नेनिजे नेनिज्वहे नेनिज्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः निनिजे निनिजाते निनिजिरे
मध्यमपुरुषः निनिजिषे निनिजाथे निनिजिध्वे
उत्तमपुरुषः निनिजे निनिजिवहे निनिजिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेक्ता नेक्तारौ नेक्तारः
मध्यमपुरुषः नेक्तासे नेक्तासाथे नेक्ताध्वे
उत्तमपुरुषः नेक्ताहे नेक्तास्वहे नेक्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेक्ष्यते नेक्ष्येते नेक्ष्यन्ते
मध्यमपुरुषः नेक्ष्यसे नेक्ष्येथे नेक्ष्यध्वे
उत्तमपुरुषः नेक्ष्ये नेक्ष्यावहे नेक्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेनिक्ताम् नेनिजाताम् नेनिजताम्
मध्यमपुरुषः नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम्
उत्तमपुरुषः नेनिजै नेनिजावहै नेनिजामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनेनिक्त अनेनिजाताम् अनेनिजत
मध्यमपुरुषः अनेनिक्थाः अनेनिजाथाम् अनेनिग्ध्वम्
उत्तमपुरुषः अनेनिजि अनेनिज्वहि अनेनिज्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेनिजीत नेनिजीयाताम् नेनिजीरन्
मध्यमपुरुषः नेनिजीथाः नेनिजीयाथाम् नेनिजीध्वम्
उत्तमपुरुषः नेनिजीय नेनिजीवहि नेनिजीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः निक्षीष्ट निक्षीयास्ताम् निक्षीरन्
मध्यमपुरुषः निक्षीष्ठाः निक्षीयास्थाम् निक्षीध्वम्
उत्तमपुरुषः निक्षीय निक्षीवहि निक्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनिक्त अनिक्षाताम् अनिक्षत
मध्यमपुरुषः अनिक्थाः अनिक्षाथाम् अनिग्ध्वम्
उत्तमपुरुषः अनिक्षि अनिक्ष्वहि अनिक्ष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनेक्ष्यत अनेक्ष्येताम् अनेक्ष्यन्त
मध्यमपुरुषः अनेक्ष्यथाः अनेक्ष्येथाम् अनेक्ष्यध्वम्
उत्तमपुरुषः अनेक्ष्ये अनेक्ष्यावहि अनेक्ष्यामहि