संस्कृत धातुरूप - धा (Samskrit Dhaturoop - dhA)

धा

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधाति धत्तः दधति
मध्यमपुरुषः दधासि धत्थः धत्थ
उत्तमपुरुषः दधामि दध्वः दध्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधौ दधतुः दधुः
मध्यमपुरुषः दधाथ, दधिथ दधथुः दध
उत्तमपुरुषः दधौ दधिव दधिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धाता धातारौ धातारः
मध्यमपुरुषः धातासि धातास्थः धातास्थ
उत्तमपुरुषः धातास्मि धातास्वः धातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धास्यति धास्यतः धास्यन्ति
मध्यमपुरुषः धास्यसि धास्यथः धास्यथ
उत्तमपुरुषः धास्यामि धास्यावः धास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधातु, धत्तात्, धत्ताद् धत्ताम् दधतु
मध्यमपुरुषः धत्तात्, धत्ताद्, धेहि धत्तम् धत्त
उत्तमपुरुषः दधानि दधाव दधाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदधात्, अदधाद् अधत्ताम् अदधुः
मध्यमपुरुषः अदधाः अधत्तम् अधत्त
उत्तमपुरुषः अदधाम् अदध्व अदध्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दध्यात्, दध्याद् दध्याताम् दध्युः
मध्यमपुरुषः दध्याः दध्यातम् दध्यात
उत्तमपुरुषः दध्याम् दध्याव दध्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धेयात्, धेयाद् धेयास्ताम् धेयासुः
मध्यमपुरुषः धेयाः धेयास्तम् धेयास्त
उत्तमपुरुषः धेयासम् धेयास्व धेयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधात्, अधाद् अधाताम् अधुः
मध्यमपुरुषः अधाः अधातम् अधात
उत्तमपुरुषः अधाम् अधाव अधाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधास्यत्, अधास्यद् अधास्यताम् अधास्यन्
मध्यमपुरुषः अधास्यः अधास्यतम् अधास्यत
उत्तमपुरुषः अधास्यम् अधास्याव अधास्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धत्ते दधाते दधते
मध्यमपुरुषः धत्से दधाथे धद्ध्वे
उत्तमपुरुषः दधे दध्वहे दध्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधे दधाते दधिरे
मध्यमपुरुषः दधिषे दधाथे दधिध्वे
उत्तमपुरुषः दधे दधिवहे दधिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धाता धातारौ धातारः
मध्यमपुरुषः धातासे धातासाथे धाताध्वे
उत्तमपुरुषः धाताहे धातास्वहे धातास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धास्यते धास्येते धास्यन्ते
मध्यमपुरुषः धास्यसे धास्येथे धास्यध्वे
उत्तमपुरुषः धास्ये धास्यावहे धास्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धत्ताम् दधाताम् दधताम्
मध्यमपुरुषः धत्स्व दधाथाम् धद्ध्वम्
उत्तमपुरुषः दधै दधावहै दधामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधत्त अदधाताम् अदधत
मध्यमपुरुषः अधत्थाः अदधाथाम् अधद्ध्वम्
उत्तमपुरुषः अदधि अदध्वहि अदध्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधीत दधीयाताम् दधीरन्
मध्यमपुरुषः दधीथाः दधीयाथाम् दधीध्वम्
उत्तमपुरुषः दधीय दधीवहि दधीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धासीष्ट धासीयास्ताम् धासीरन्
मध्यमपुरुषः धासीष्ठाः धासीयास्थाम् धासीध्वम्
उत्तमपुरुषः धासीय धासीवहि धासीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधित अधिषाताम् अधिषत
मध्यमपुरुषः अधिथाः अधिषाथाम् अधिढ्वम्
उत्तमपुरुषः अधिषि अधिष्वहि अधिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधास्यत अधास्येताम् अधास्यन्त
मध्यमपुरुषः अधास्यथाः अधास्येथाम् अधास्यध्वम्
उत्तमपुरुषः अधास्ये अधास्यावहि अधास्यामहि