संस्कृत धातुरूप - नर्द् (Samskrit Dhaturoop - nard)

नर्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नर्दति नर्दतः नर्दन्ति
मध्यमपुरुषः नर्दसि नर्दथः नर्दथ
उत्तमपुरुषः नर्दामि नर्दावः नर्दामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननर्द ननर्दतुः ननर्दुः
मध्यमपुरुषः ननर्दिथ ननर्दथुः ननर्द
उत्तमपुरुषः ननर्द ननर्दिव ननर्दिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नर्दिता नर्दितारौ नर्दितारः
मध्यमपुरुषः नर्दितासि नर्दितास्थः नर्दितास्थ
उत्तमपुरुषः नर्दितास्मि नर्दितास्वः नर्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नर्दिष्यति नर्दिष्यतः नर्दिष्यन्ति
मध्यमपुरुषः नर्दिष्यसि नर्दिष्यथः नर्दिष्यथ
उत्तमपुरुषः नर्दिष्यामि नर्दिष्यावः नर्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नर्दतात्, नर्दताद्, नर्दतु नर्दताम् नर्दन्तु
मध्यमपुरुषः नर्द, नर्दतात्, नर्दताद् नर्दतम् नर्दत
उत्तमपुरुषः नर्दानि नर्दाव नर्दाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनर्दत्, अनर्दद् अनर्दताम् अनर्दन्
मध्यमपुरुषः अनर्दः अनर्दतम् अनर्दत
उत्तमपुरुषः अनर्दम् अनर्दाव अनर्दाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नर्देत्, नर्देद् नर्देताम् नर्देयुः
मध्यमपुरुषः नर्देः नर्देतम् नर्देत
उत्तमपुरुषः नर्देयम् नर्देव नर्देम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नर्द्यात्, नर्द्याद् नर्द्यास्ताम् नर्द्यासुः
मध्यमपुरुषः नर्द्याः नर्द्यास्तम् नर्द्यास्त
उत्तमपुरुषः नर्द्यासम् नर्द्यास्व नर्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनर्दीत्, अनर्दीद् अनर्दिष्टाम् अनर्दिषुः
मध्यमपुरुषः अनर्दीः अनर्दिष्टम् अनर्दिष्ट
उत्तमपुरुषः अनर्दिषम् अनर्दिष्व अनर्दिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनर्दिष्यत्, अनर्दिष्यद् अनर्दिष्यताम् अनर्दिष्यन्
मध्यमपुरुषः अनर्दिष्यः अनर्दिष्यतम् अनर्दिष्यत
उत्तमपुरुषः अनर्दिष्यम् अनर्दिष्याव अनर्दिष्याम