संस्कृत धातुरूप - गर्द् (Samskrit Dhaturoop - gard)

गर्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्दति गर्दतः गर्दन्ति
मध्यमपुरुषः गर्दसि गर्दथः गर्दथ
उत्तमपुरुषः गर्दामि गर्दावः गर्दामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगर्द जगर्दतुः जगर्दुः
मध्यमपुरुषः जगर्दिथ जगर्दथुः जगर्द
उत्तमपुरुषः जगर्द जगर्दिव जगर्दिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्दिता गर्दितारौ गर्दितारः
मध्यमपुरुषः गर्दितासि गर्दितास्थः गर्दितास्थ
उत्तमपुरुषः गर्दितास्मि गर्दितास्वः गर्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्दिष्यति गर्दिष्यतः गर्दिष्यन्ति
मध्यमपुरुषः गर्दिष्यसि गर्दिष्यथः गर्दिष्यथ
उत्तमपुरुषः गर्दिष्यामि गर्दिष्यावः गर्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्दतात्, गर्दताद्, गर्दतु गर्दताम् गर्दन्तु
मध्यमपुरुषः गर्द, गर्दतात्, गर्दताद् गर्दतम् गर्दत
उत्तमपुरुषः गर्दानि गर्दाव गर्दाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्दत्, अगर्दद् अगर्दताम् अगर्दन्
मध्यमपुरुषः अगर्दः अगर्दतम् अगर्दत
उत्तमपुरुषः अगर्दम् अगर्दाव अगर्दाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्देत्, गर्देद् गर्देताम् गर्देयुः
मध्यमपुरुषः गर्देः गर्देतम् गर्देत
उत्तमपुरुषः गर्देयम् गर्देव गर्देम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्द्यात्, गर्द्याद् गर्द्यास्ताम् गर्द्यासुः
मध्यमपुरुषः गर्द्याः गर्द्यास्तम् गर्द्यास्त
उत्तमपुरुषः गर्द्यासम् गर्द्यास्व गर्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्दीत्, अगर्दीद् अगर्दिष्टाम् अगर्दिषुः
मध्यमपुरुषः अगर्दीः अगर्दिष्टम् अगर्दिष्ट
उत्तमपुरुषः अगर्दिषम् अगर्दिष्व अगर्दिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्दिष्यत्, अगर्दिष्यद् अगर्दिष्यताम् अगर्दिष्यन्
मध्यमपुरुषः अगर्दिष्यः अगर्दिष्यतम् अगर्दिष्यत
उत्तमपुरुषः अगर्दिष्यम् अगर्दिष्याव अगर्दिष्याम