#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - नक्क् (Samskrit Dhaturoop - nakk)

नक्क्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयति नक्कयतः नक्कयन्ति
मध्यमपुरुषः नक्कयसि नक्कयथः नक्कयथ
उत्तमपुरुषः नक्कयामि नक्कयावः नक्कयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयाञ्चकार, नक्कयामास, नक्कयाम्बभूव नक्कयाञ्चक्रतुः, नक्कयामासतुः, नक्कयाम्बभूवतुः नक्कयाञ्चक्रुः, नक्कयामासुः, नक्कयाम्बभूवुः
मध्यमपुरुषः नक्कयाञ्चकर्थ, नक्कयामासिथ, नक्कयाम्बभूविथ नक्कयाञ्चक्रथुः, नक्कयामासथुः, नक्कयाम्बभूवथुः नक्कयाञ्चक्र, नक्कयामास, नक्कयाम्बभूव
उत्तमपुरुषः नक्कयाञ्चकर, नक्कयाञ्चकार, नक्कयामास, नक्कयाम्बभूव नक्कयाञ्चकृव, नक्कयामासिव, नक्कयाम्बभूविव नक्कयाञ्चकृम, नक्कयामासिम, नक्कयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयिता नक्कयितारौ नक्कयितारः
मध्यमपुरुषः नक्कयितासि नक्कयितास्थः नक्कयितास्थ
उत्तमपुरुषः नक्कयितास्मि नक्कयितास्वः नक्कयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयिष्यति नक्कयिष्यतः नक्कयिष्यन्ति
मध्यमपुरुषः नक्कयिष्यसि नक्कयिष्यथः नक्कयिष्यथ
उत्तमपुरुषः नक्कयिष्यामि नक्कयिष्यावः नक्कयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयतात्, नक्कयताद्, नक्कयतु नक्कयताम् नक्कयन्तु
मध्यमपुरुषः नक्कय, नक्कयतात्, नक्कयताद् नक्कयतम् नक्कयत
उत्तमपुरुषः नक्कयानि नक्कयाव नक्कयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनक्कयत्, अनक्कयद् अनक्कयताम् अनक्कयन्
मध्यमपुरुषः अनक्कयः अनक्कयतम् अनक्कयत
उत्तमपुरुषः अनक्कयम् अनक्कयाव अनक्कयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयेत्, नक्कयेद् नक्कयेताम् नक्कयेयुः
मध्यमपुरुषः नक्कयेः नक्कयेतम् नक्कयेत
उत्तमपुरुषः नक्कयेयम् नक्कयेव नक्कयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्क्यात्, नक्क्याद् नक्क्यास्ताम् नक्क्यासुः
मध्यमपुरुषः नक्क्याः नक्क्यास्तम् नक्क्यास्त
उत्तमपुरुषः नक्क्यासम् नक्क्यास्व नक्क्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अननक्कत्, अननक्कद् अननक्कताम् अननक्कन्
मध्यमपुरुषः अननक्कः अननक्कतम् अननक्कत
उत्तमपुरुषः अननक्कम् अननक्काव अननक्काम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनक्कयिष्यत्, अनक्कयिष्यद् अनक्कयिष्यताम् अनक्कयिष्यन्
मध्यमपुरुषः अनक्कयिष्यः अनक्कयिष्यतम् अनक्कयिष्यत
उत्तमपुरुषः अनक्कयिष्यम् अनक्कयिष्याव अनक्कयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयते नक्कयेते नक्कयन्ते
मध्यमपुरुषः नक्कयसे नक्कयेथे नक्कयध्वे
उत्तमपुरुषः नक्कये नक्कयावहे नक्कयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयाञ्चक्रे, नक्कयामास, नक्कयाम्बभूव नक्कयाञ्चक्राते, नक्कयामासतुः, नक्कयाम्बभूवतुः नक्कयाञ्चक्रिरे, नक्कयामासुः, नक्कयाम्बभूवुः
मध्यमपुरुषः नक्कयाञ्चकृषे, नक्कयामासिथ, नक्कयाम्बभूविथ नक्कयाञ्चक्राथे, नक्कयामासथुः, नक्कयाम्बभूवथुः नक्कयाञ्चकृढ्वे, नक्कयामास, नक्कयाम्बभूव
उत्तमपुरुषः नक्कयाञ्चक्रे, नक्कयामास, नक्कयाम्बभूव नक्कयाञ्चकृवहे, नक्कयामासिव, नक्कयाम्बभूविव नक्कयाञ्चकृमहे, नक्कयामासिम, नक्कयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयिता नक्कयितारौ नक्कयितारः
मध्यमपुरुषः नक्कयितासे नक्कयितासाथे नक्कयिताध्वे
उत्तमपुरुषः नक्कयिताहे नक्कयितास्वहे नक्कयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयिष्यते नक्कयिष्येते नक्कयिष्यन्ते
मध्यमपुरुषः नक्कयिष्यसे नक्कयिष्येथे नक्कयिष्यध्वे
उत्तमपुरुषः नक्कयिष्ये नक्कयिष्यावहे नक्कयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयताम् नक्कयेताम् नक्कयन्ताम्
मध्यमपुरुषः नक्कयस्व नक्कयेथाम् नक्कयध्वम्
उत्तमपुरुषः नक्कयै नक्कयावहै नक्कयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनक्कयत अनक्कयेताम् अनक्कयन्त
मध्यमपुरुषः अनक्कयथाः अनक्कयेथाम् अनक्कयध्वम्
उत्तमपुरुषः अनक्कये अनक्कयावहि अनक्कयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयेत नक्कयेयाताम् नक्कयेरन्
मध्यमपुरुषः नक्कयेथाः नक्कयेयाथाम् नक्कयेध्वम्
उत्तमपुरुषः नक्कयेय नक्कयेवहि नक्कयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नक्कयिषीष्ट नक्कयिषीयास्ताम् नक्कयिषीरन्
मध्यमपुरुषः नक्कयिषीष्ठाः नक्कयिषीयास्थाम् नक्कयिषीढ्वम्, नक्कयिषीध्वम्
उत्तमपुरुषः नक्कयिषीय नक्कयिषीवहि नक्कयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अननक्कत अननक्केताम् अननक्कन्त
मध्यमपुरुषः अननक्कथाः अननक्केथाम् अननक्कध्वम्
उत्तमपुरुषः अननक्के अननक्कावहि अननक्कामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनक्कयिष्यत अनक्कयिष्येताम् अनक्कयिष्यन्त
मध्यमपुरुषः अनक्कयिष्यथाः अनक्कयिष्येथाम् अनक्कयिष्यध्वम्
उत्तमपुरुषः अनक्कयिष्ये अनक्कयिष्यावहि अनक्कयिष्यामहि