#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - धक्क् (Samskrit Dhaturoop - dhakk)

धक्क्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयति धक्कयतः धक्कयन्ति
मध्यमपुरुषः धक्कयसि धक्कयथः धक्कयथ
उत्तमपुरुषः धक्कयामि धक्कयावः धक्कयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयाञ्चकार, धक्कयामास, धक्कयाम्बभूव धक्कयाञ्चक्रतुः, धक्कयामासतुः, धक्कयाम्बभूवतुः धक्कयाञ्चक्रुः, धक्कयामासुः, धक्कयाम्बभूवुः
मध्यमपुरुषः धक्कयाञ्चकर्थ, धक्कयामासिथ, धक्कयाम्बभूविथ धक्कयाञ्चक्रथुः, धक्कयामासथुः, धक्कयाम्बभूवथुः धक्कयाञ्चक्र, धक्कयामास, धक्कयाम्बभूव
उत्तमपुरुषः धक्कयाञ्चकर, धक्कयाञ्चकार, धक्कयामास, धक्कयाम्बभूव धक्कयाञ्चकृव, धक्कयामासिव, धक्कयाम्बभूविव धक्कयाञ्चकृम, धक्कयामासिम, धक्कयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयिता धक्कयितारौ धक्कयितारः
मध्यमपुरुषः धक्कयितासि धक्कयितास्थः धक्कयितास्थ
उत्तमपुरुषः धक्कयितास्मि धक्कयितास्वः धक्कयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयिष्यति धक्कयिष्यतः धक्कयिष्यन्ति
मध्यमपुरुषः धक्कयिष्यसि धक्कयिष्यथः धक्कयिष्यथ
उत्तमपुरुषः धक्कयिष्यामि धक्कयिष्यावः धक्कयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयतात्, धक्कयताद्, धक्कयतु धक्कयताम् धक्कयन्तु
मध्यमपुरुषः धक्कय, धक्कयतात्, धक्कयताद् धक्कयतम् धक्कयत
उत्तमपुरुषः धक्कयानि धक्कयाव धक्कयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधक्कयत्, अधक्कयद् अधक्कयताम् अधक्कयन्
मध्यमपुरुषः अधक्कयः अधक्कयतम् अधक्कयत
उत्तमपुरुषः अधक्कयम् अधक्कयाव अधक्कयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयेत्, धक्कयेद् धक्कयेताम् धक्कयेयुः
मध्यमपुरुषः धक्कयेः धक्कयेतम् धक्कयेत
उत्तमपुरुषः धक्कयेयम् धक्कयेव धक्कयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्क्यात्, धक्क्याद् धक्क्यास्ताम् धक्क्यासुः
मध्यमपुरुषः धक्क्याः धक्क्यास्तम् धक्क्यास्त
उत्तमपुरुषः धक्क्यासम् धक्क्यास्व धक्क्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदधक्कत्, अदधक्कद् अदधक्कताम् अदधक्कन्
मध्यमपुरुषः अदधक्कः अदधक्कतम् अदधक्कत
उत्तमपुरुषः अदधक्कम् अदधक्काव अदधक्काम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधक्कयिष्यत्, अधक्कयिष्यद् अधक्कयिष्यताम् अधक्कयिष्यन्
मध्यमपुरुषः अधक्कयिष्यः अधक्कयिष्यतम् अधक्कयिष्यत
उत्तमपुरुषः अधक्कयिष्यम् अधक्कयिष्याव अधक्कयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयते धक्कयेते धक्कयन्ते
मध्यमपुरुषः धक्कयसे धक्कयेथे धक्कयध्वे
उत्तमपुरुषः धक्कये धक्कयावहे धक्कयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयाञ्चक्रे, धक्कयामास, धक्कयाम्बभूव धक्कयाञ्चक्राते, धक्कयामासतुः, धक्कयाम्बभूवतुः धक्कयाञ्चक्रिरे, धक्कयामासुः, धक्कयाम्बभूवुः
मध्यमपुरुषः धक्कयाञ्चकृषे, धक्कयामासिथ, धक्कयाम्बभूविथ धक्कयाञ्चक्राथे, धक्कयामासथुः, धक्कयाम्बभूवथुः धक्कयाञ्चकृढ्वे, धक्कयामास, धक्कयाम्बभूव
उत्तमपुरुषः धक्कयाञ्चक्रे, धक्कयामास, धक्कयाम्बभूव धक्कयाञ्चकृवहे, धक्कयामासिव, धक्कयाम्बभूविव धक्कयाञ्चकृमहे, धक्कयामासिम, धक्कयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयिता धक्कयितारौ धक्कयितारः
मध्यमपुरुषः धक्कयितासे धक्कयितासाथे धक्कयिताध्वे
उत्तमपुरुषः धक्कयिताहे धक्कयितास्वहे धक्कयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयिष्यते धक्कयिष्येते धक्कयिष्यन्ते
मध्यमपुरुषः धक्कयिष्यसे धक्कयिष्येथे धक्कयिष्यध्वे
उत्तमपुरुषः धक्कयिष्ये धक्कयिष्यावहे धक्कयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयताम् धक्कयेताम् धक्कयन्ताम्
मध्यमपुरुषः धक्कयस्व धक्कयेथाम् धक्कयध्वम्
उत्तमपुरुषः धक्कयै धक्कयावहै धक्कयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधक्कयत अधक्कयेताम् अधक्कयन्त
मध्यमपुरुषः अधक्कयथाः अधक्कयेथाम् अधक्कयध्वम्
उत्तमपुरुषः अधक्कये अधक्कयावहि अधक्कयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयेत धक्कयेयाताम् धक्कयेरन्
मध्यमपुरुषः धक्कयेथाः धक्कयेयाथाम् धक्कयेध्वम्
उत्तमपुरुषः धक्कयेय धक्कयेवहि धक्कयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्कयिषीष्ट धक्कयिषीयास्ताम् धक्कयिषीरन्
मध्यमपुरुषः धक्कयिषीष्ठाः धक्कयिषीयास्थाम् धक्कयिषीढ्वम्, धक्कयिषीध्वम्
उत्तमपुरुषः धक्कयिषीय धक्कयिषीवहि धक्कयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदधक्कत अदधक्केताम् अदधक्कन्त
मध्यमपुरुषः अदधक्कथाः अदधक्केथाम् अदधक्कध्वम्
उत्तमपुरुषः अदधक्के अदधक्कावहि अदधक्कामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधक्कयिष्यत अधक्कयिष्येताम् अधक्कयिष्यन्त
मध्यमपुरुषः अधक्कयिष्यथाः अधक्कयिष्येथाम् अधक्कयिष्यध्वम्
उत्तमपुरुषः अधक्कयिष्ये अधक्कयिष्यावहि अधक्कयिष्यामहि