संस्कृत धातुरूप - मृद् (Samskrit Dhaturoop - mRRid)

मृद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृद्नाति मृद्नीतः मृद्नन्ति
मध्यमपुरुषः मृद्नासि मृद्नीथः मृद्नीथ
उत्तमपुरुषः मृद्नामि मृद्नीवः मृद्नीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममर्द ममृदतुः ममृदुः
मध्यमपुरुषः ममर्दिथ ममृदथुः ममृद
उत्तमपुरुषः ममर्द ममृदिव ममृदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्दिता मर्दितारौ मर्दितारः
मध्यमपुरुषः मर्दितासि मर्दितास्थः मर्दितास्थ
उत्तमपुरुषः मर्दितास्मि मर्दितास्वः मर्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्दिष्यति मर्दिष्यतः मर्दिष्यन्ति
मध्यमपुरुषः मर्दिष्यसि मर्दिष्यथः मर्दिष्यथ
उत्तमपुरुषः मर्दिष्यामि मर्दिष्यावः मर्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृद्नातु, मृद्नीतात्, मृद्नीताद् मृद्नीताम् मृद्नन्तु
मध्यमपुरुषः मृदान, मृद्नीतात्, मृद्नीताद् मृद्नीतम् मृद्नीत
उत्तमपुरुषः मृद्नानि मृद्नाव मृद्नाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमृद्नात्, अमृद्नाद् अमृद्नीताम् अमृद्नन्
मध्यमपुरुषः अमृद्नाः अमृद्नीतम् अमृद्नीत
उत्तमपुरुषः अमृद्नाम् अमृद्नीव अमृद्नीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृद्नीयात्, मृद्नीयाद् मृद्नीयाताम् मृद्नीयुः
मध्यमपुरुषः मृद्नीयाः मृद्नीयातम् मृद्नीयात
उत्तमपुरुषः मृद्नीयाम् मृद्नीयाव मृद्नीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृद्यात्, मृद्याद् मृद्यास्ताम् मृद्यासुः
मध्यमपुरुषः मृद्याः मृद्यास्तम् मृद्यास्त
उत्तमपुरुषः मृद्यासम् मृद्यास्व मृद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्दीत्, अमर्दीद् अमर्दिष्टाम् अमर्दिषुः
मध्यमपुरुषः अमर्दीः अमर्दिष्टम् अमर्दिष्ट
उत्तमपुरुषः अमर्दिषम् अमर्दिष्व अमर्दिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्दिष्यत्, अमर्दिष्यद् अमर्दिष्यताम् अमर्दिष्यन्
मध्यमपुरुषः अमर्दिष्यः अमर्दिष्यतम् अमर्दिष्यत
उत्तमपुरुषः अमर्दिष्यम् अमर्दिष्याव अमर्दिष्याम