संस्कृत धातुरूप - बन्ध् (Samskrit Dhaturoop - bandh)

बन्ध्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बध्नाति बध्नीतः बध्नन्ति
मध्यमपुरुषः बध्नासि बध्नीथः बध्नीथ
उत्तमपुरुषः बध्नामि बध्नीवः बध्नीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबन्ध बबन्धतुः बबन्धुः
मध्यमपुरुषः बबन्द्ध, बबन्ध, बबन्धिथ बबन्धथुः बबन्ध
उत्तमपुरुषः बबन्ध बबन्धिव बबन्धिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बन्द्धा, बन्धा बन्द्धारौ, बन्धारौ बन्द्धारः, बन्धारः
मध्यमपुरुषः बन्द्धासि, बन्धासि बन्द्धास्थः, बन्धास्थः बन्द्धास्थ, बन्धास्थ
उत्तमपुरुषः बन्द्धास्मि, बन्धास्मि बन्द्धास्वः, बन्धास्वः बन्द्धास्मः, बन्धास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भन्त्स्यति भन्त्स्यतः भन्त्स्यन्ति
मध्यमपुरुषः भन्त्स्यसि भन्त्स्यथः भन्त्स्यथ
उत्तमपुरुषः भन्त्स्यामि भन्त्स्यावः भन्त्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बध्नातु, बध्नीतात्, बध्नीताद् बध्नीताम् बध्नन्तु
मध्यमपुरुषः बधान, बध्नीतात्, बध्नीताद् बध्नीतम् बध्नीत
उत्तमपुरुषः बध्नानि बध्नाव बध्नाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबध्नात्, अबध्नाद् अबध्नीताम् अबध्नन्
मध्यमपुरुषः अबध्नाः अबध्नीतम् अबध्नीत
उत्तमपुरुषः अबध्नाम् अबध्नीव अबध्नीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बध्नीयात्, बध्नीयाद् बध्नीयाताम् बध्नीयुः
मध्यमपुरुषः बध्नीयाः बध्नीयातम् बध्नीयात
उत्तमपुरुषः बध्नीयाम् बध्नीयाव बध्नीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बध्यात्, बध्याद् बध्यास्ताम् बध्यासुः
मध्यमपुरुषः बध्याः बध्यास्तम् बध्यास्त
उत्तमपुरुषः बध्यासम् बध्यास्व बध्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभान्त्सीत्, अभान्त्सीद् अबान्द्धाम्, अबान्धाम् अभान्त्सुः
मध्यमपुरुषः अभान्त्सीः अबान्द्धम्, अबान्धम् अबान्द्ध, अबान्ध
उत्तमपुरुषः अभान्त्सम् अभान्त्स्व अभान्त्स्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभन्त्स्यत्, अभन्त्स्यद् अभन्त्स्यताम् अभन्त्स्यन्
मध्यमपुरुषः अभन्त्स्यः अभन्त्स्यतम् अभन्त्स्यत
उत्तमपुरुषः अभन्त्स्यम् अभन्त्स्याव अभन्त्स्याम