संस्कृत धातुरूप - मू (Samskrit Dhaturoop - mU)

मू

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मवते मवेते मवन्ते
मध्यमपुरुषः मवसे मवेथे मवध्वे
उत्तमपुरुषः मवे मवावहे मवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मुमुवे मुमुवाते मुमुविरे
मध्यमपुरुषः मुमुविषे मुमुवाथे मुमुविढ्वे, मुमुविध्वे
उत्तमपुरुषः मुमुवे मुमुविवहे मुमुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मविता मवितारौ मवितारः
मध्यमपुरुषः मवितासे मवितासाथे मविताध्वे
उत्तमपुरुषः मविताहे मवितास्वहे मवितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मविष्यते मविष्येते मविष्यन्ते
मध्यमपुरुषः मविष्यसे मविष्येथे मविष्यध्वे
उत्तमपुरुषः मविष्ये मविष्यावहे मविष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मवताम् मवेताम् मवन्ताम्
मध्यमपुरुषः मवस्व मवेथाम् मवध्वम्
उत्तमपुरुषः मवै मवावहै मवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमवत अमवेताम् अमवन्त
मध्यमपुरुषः अमवथाः अमवेथाम् अमवध्वम्
उत्तमपुरुषः अमवे अमवावहि अमवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मवेत मवेयाताम् मवेरन्
मध्यमपुरुषः मवेथाः मवेयाथाम् मवेध्वम्
उत्तमपुरुषः मवेय मवेवहि मवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मविषीष्ट मविषीयास्ताम् मविषीरन्
मध्यमपुरुषः मविषीष्ठाः मविषीयास्थाम् मविषीढ्वम्, मविषीध्वम्
उत्तमपुरुषः मविषीय मविषीवहि मविषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमविष्ट अमविषाताम् अमविषत
मध्यमपुरुषः अमविष्ठाः अमविषाथाम् अमविढ्वम्, अमविध्वम्
उत्तमपुरुषः अमविषि अमविष्वहि अमविष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमविष्यत अमविष्येताम् अमविष्यन्त
मध्यमपुरुषः अमविष्यथाः अमविष्येथाम् अमविष्यध्वम्
उत्तमपुरुषः अमविष्ये अमविष्यावहि अमविष्यामहि