संस्कृत धातुरूप - डी (Samskrit Dhaturoop - DI)

डी

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डयते डयेते डयन्ते
मध्यमपुरुषः डयसे डयेथे डयध्वे
उत्तमपुरुषः डये डयावहे डयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डिड्ये डिड्याते डिड्यिरे
मध्यमपुरुषः डिड्यिषे डिड्याथे डिड्यिढ्वे, डिड्यिध्वे
उत्तमपुरुषः डिड्ये डिड्यिवहे डिड्यिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डयिता डयितारौ डयितारः
मध्यमपुरुषः डयितासे डयितासाथे डयिताध्वे
उत्तमपुरुषः डयिताहे डयितास्वहे डयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डयिष्यते डयिष्येते डयिष्यन्ते
मध्यमपुरुषः डयिष्यसे डयिष्येथे डयिष्यध्वे
उत्तमपुरुषः डयिष्ये डयिष्यावहे डयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डयताम् डयेताम् डयन्ताम्
मध्यमपुरुषः डयस्व डयेथाम् डयध्वम्
उत्तमपुरुषः डयै डयावहै डयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडयत अडयेताम् अडयन्त
मध्यमपुरुषः अडयथाः अडयेथाम् अडयध्वम्
उत्तमपुरुषः अडये अडयावहि अडयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डयेत डयेयाताम् डयेरन्
मध्यमपुरुषः डयेथाः डयेयाथाम् डयेध्वम्
उत्तमपुरुषः डयेय डयेवहि डयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः डयिषीष्ट डयिषीयास्ताम् डयिषीरन्
मध्यमपुरुषः डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्, डयिषीध्वम्
उत्तमपुरुषः डयिषीय डयिषीवहि डयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडयिष्ट अडयिषाताम् अडयिषत
मध्यमपुरुषः अडयिष्ठाः अडयिषाथाम् अडयिढ्वम्, अडयिध्वम्
उत्तमपुरुषः अडयिषि अडयिष्वहि अडयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडयिष्यत अडयिष्येताम् अडयिष्यन्त
मध्यमपुरुषः अडयिष्यथाः अडयिष्येथाम् अडयिष्यध्वम्
उत्तमपुरुषः अडयिष्ये अडयिष्यावहि अडयिष्यामहि