संस्कृत धातुरूप - म्ना (Samskrit Dhaturoop - mnA)

म्ना

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मनति मनतः मनन्ति
मध्यमपुरुषः मनसि मनथः मनथ
उत्तमपुरुषः मनामि मनावः मनामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मम्नौ मम्नतुः मम्नुः
मध्यमपुरुषः मम्नाथ, मम्निथ मम्नथुः मम्न
उत्तमपुरुषः मम्नौ मम्निव मम्निम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्नाता म्नातारौ म्नातारः
मध्यमपुरुषः म्नातासि म्नातास्थः म्नातास्थ
उत्तमपुरुषः म्नातास्मि म्नातास्वः म्नातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्नास्यति म्नास्यतः म्नास्यन्ति
मध्यमपुरुषः म्नास्यसि म्नास्यथः म्नास्यथ
उत्तमपुरुषः म्नास्यामि म्नास्यावः म्नास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मनतात्, मनताद्, मनतु मनताम् मनन्तु
मध्यमपुरुषः मन, मनतात्, मनताद् मनतम् मनत
उत्तमपुरुषः मनानि मनाव मनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमनत्, अमनद् अमनताम् अमनन्
मध्यमपुरुषः अमनः अमनतम् अमनत
उत्तमपुरुषः अमनम् अमनाव अमनाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मनेत्, मनेद् मनेताम् मनेयुः
मध्यमपुरुषः मनेः मनेतम् मनेत
उत्तमपुरुषः मनेयम् मनेव मनेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्नायात्, म्नायाद्, म्नेयात्, म्नेयाद् म्नायास्ताम्, म्नेयास्ताम् म्नायासुः, म्नेयासुः
मध्यमपुरुषः म्नायाः, म्नेयाः म्नायास्तम्, म्नेयास्तम् म्नायास्त, म्नेयास्त
उत्तमपुरुषः म्नायासम्, म्नेयासम् म्नायास्व, म्नेयास्व म्नायास्म, म्नेयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्नासीत्, अम्नासीद् अम्नासिष्टाम् अम्नासिषुः
मध्यमपुरुषः अम्नासीः अम्नासिष्टम् अम्नासिष्ट
उत्तमपुरुषः अम्नासिषम् अम्नासिष्व अम्नासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्नास्यत्, अम्नास्यद् अम्नास्यताम् अम्नास्यन्
मध्यमपुरुषः अम्नास्यः अम्नास्यतम् अम्नास्यत
उत्तमपुरुषः अम्नास्यम् अम्नास्याव अम्नास्याम