संस्कृत धातुरूप - दा (Samskrit Dhaturoop - dA)

दा

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यच्छति यच्छतः यच्छन्ति
मध्यमपुरुषः यच्छसि यच्छथः यच्छथ
उत्तमपुरुषः यच्छामि यच्छावः यच्छामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददौ ददतुः ददुः
मध्यमपुरुषः ददाथ, ददिथ ददथुः दद
उत्तमपुरुषः ददौ ददिव ददिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दाता दातारौ दातारः
मध्यमपुरुषः दातासि दातास्थः दातास्थ
उत्तमपुरुषः दातास्मि दातास्वः दातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दास्यति दास्यतः दास्यन्ति
मध्यमपुरुषः दास्यसि दास्यथः दास्यथ
उत्तमपुरुषः दास्यामि दास्यावः दास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यच्छतात्, यच्छताद्, यच्छतु यच्छताम् यच्छन्तु
मध्यमपुरुषः यच्छ, यच्छतात्, यच्छताद् यच्छतम् यच्छत
उत्तमपुरुषः यच्छानि यच्छाव यच्छाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयच्छत्, अयच्छद् अयच्छताम् अयच्छन्
मध्यमपुरुषः अयच्छः अयच्छतम् अयच्छत
उत्तमपुरुषः अयच्छम् अयच्छाव अयच्छाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यच्छेत्, यच्छेद् यच्छेताम् यच्छेयुः
मध्यमपुरुषः यच्छेः यच्छेतम् यच्छेत
उत्तमपुरुषः यच्छेयम् यच्छेव यच्छेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः देयात्, देयाद् देयास्ताम् देयासुः
मध्यमपुरुषः देयाः देयास्तम् देयास्त
उत्तमपुरुषः देयासम् देयास्व देयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदात्, अदाद् अदाताम् अदुः
मध्यमपुरुषः अदाः अदातम् अदात
उत्तमपुरुषः अदाम् अदाव अदाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदास्यत्, अदास्यद् अदास्यताम् अदास्यन्
मध्यमपुरुषः अदास्यः अदास्यतम् अदास्यत
उत्तमपुरुषः अदास्यम् अदास्याव अदास्याम