संस्कृत धातुरूप - मन्द् (Samskrit Dhaturoop - mand)

मन्द्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्दते मन्देते मन्दन्ते
मध्यमपुरुषः मन्दसे मन्देथे मन्दध्वे
उत्तमपुरुषः मन्दे मन्दावहे मन्दामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममन्दे ममन्दाते ममन्दिरे
मध्यमपुरुषः ममन्दिषे ममन्दाथे ममन्दिध्वे
उत्तमपुरुषः ममन्दे ममन्दिवहे ममन्दिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्दिता मन्दितारौ मन्दितारः
मध्यमपुरुषः मन्दितासे मन्दितासाथे मन्दिताध्वे
उत्तमपुरुषः मन्दिताहे मन्दितास्वहे मन्दितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्दिष्यते मन्दिष्येते मन्दिष्यन्ते
मध्यमपुरुषः मन्दिष्यसे मन्दिष्येथे मन्दिष्यध्वे
उत्तमपुरुषः मन्दिष्ये मन्दिष्यावहे मन्दिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्दताम् मन्देताम् मन्दन्ताम्
मध्यमपुरुषः मन्दस्व मन्देथाम् मन्दध्वम्
उत्तमपुरुषः मन्दै मन्दावहै मन्दामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्दत अमन्देताम् अमन्दन्त
मध्यमपुरुषः अमन्दथाः अमन्देथाम् अमन्दध्वम्
उत्तमपुरुषः अमन्दे अमन्दावहि अमन्दामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्देत मन्देयाताम् मन्देरन्
मध्यमपुरुषः मन्देथाः मन्देयाथाम् मन्देध्वम्
उत्तमपुरुषः मन्देय मन्देवहि मन्देमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्दिषीष्ट मन्दिषीयास्ताम् मन्दिषीरन्
मध्यमपुरुषः मन्दिषीष्ठाः मन्दिषीयास्थाम् मन्दिषीध्वम्
उत्तमपुरुषः मन्दिषीय मन्दिषीवहि मन्दिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्दिष्ट अमन्दिषाताम् अमन्दिषत
मध्यमपुरुषः अमन्दिष्ठाः अमन्दिषाथाम् अमन्दिध्वम्
उत्तमपुरुषः अमन्दिषि अमन्दिष्वहि अमन्दिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्दिष्यत अमन्दिष्येताम् अमन्दिष्यन्त
मध्यमपुरुषः अमन्दिष्यथाः अमन्दिष्येथाम् अमन्दिष्यध्वम्
उत्तमपुरुषः अमन्दिष्ये अमन्दिष्यावहि अमन्दिष्यामहि