संस्कृत धातुरूप - भन्द् (Samskrit Dhaturoop - bhand)

भन्द्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भन्दते भन्देते भन्दन्ते
मध्यमपुरुषः भन्दसे भन्देथे भन्दध्वे
उत्तमपुरुषः भन्दे भन्दावहे भन्दामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभन्दे बभन्दाते बभन्दिरे
मध्यमपुरुषः बभन्दिषे बभन्दाथे बभन्दिध्वे
उत्तमपुरुषः बभन्दे बभन्दिवहे बभन्दिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भन्दिता भन्दितारौ भन्दितारः
मध्यमपुरुषः भन्दितासे भन्दितासाथे भन्दिताध्वे
उत्तमपुरुषः भन्दिताहे भन्दितास्वहे भन्दितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भन्दिष्यते भन्दिष्येते भन्दिष्यन्ते
मध्यमपुरुषः भन्दिष्यसे भन्दिष्येथे भन्दिष्यध्वे
उत्तमपुरुषः भन्दिष्ये भन्दिष्यावहे भन्दिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भन्दताम् भन्देताम् भन्दन्ताम्
मध्यमपुरुषः भन्दस्व भन्देथाम् भन्दध्वम्
उत्तमपुरुषः भन्दै भन्दावहै भन्दामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभन्दत अभन्देताम् अभन्दन्त
मध्यमपुरुषः अभन्दथाः अभन्देथाम् अभन्दध्वम्
उत्तमपुरुषः अभन्दे अभन्दावहि अभन्दामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भन्देत भन्देयाताम् भन्देरन्
मध्यमपुरुषः भन्देथाः भन्देयाथाम् भन्देध्वम्
उत्तमपुरुषः भन्देय भन्देवहि भन्देमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भन्दिषीष्ट भन्दिषीयास्ताम् भन्दिषीरन्
मध्यमपुरुषः भन्दिषीष्ठाः भन्दिषीयास्थाम् भन्दिषीध्वम्
उत्तमपुरुषः भन्दिषीय भन्दिषीवहि भन्दिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभन्दिष्ट अभन्दिषाताम् अभन्दिषत
मध्यमपुरुषः अभन्दिष्ठाः अभन्दिषाथाम् अभन्दिध्वम्
उत्तमपुरुषः अभन्दिषि अभन्दिष्वहि अभन्दिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभन्दिष्यत अभन्दिष्येताम् अभन्दिष्यन्त
मध्यमपुरुषः अभन्दिष्यथाः अभन्दिष्येथाम् अभन्दिष्यध्वम्
उत्तमपुरुषः अभन्दिष्ये अभन्दिष्यावहि अभन्दिष्यामहि