#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - मार्ग् (Samskrit Dhaturoop - mArg)

मार्ग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गति, मार्गयति मार्गतः, मार्गयतः मार्गन्ति, मार्गयन्ति
मध्यमपुरुषः मार्गयसि, मार्गसि मार्गथः, मार्गयथः मार्गथ, मार्गयथ
उत्तमपुरुषः मार्गयामि, मार्गामि मार्गयावः, मार्गावः मार्गयामः, मार्गामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममार्ग, मार्गयाञ्चकार, मार्गयामास, मार्गयाम्बभूव ममार्गतुः, मार्गयाञ्चक्रतुः, मार्गयामासतुः, मार्गयाम्बभूवतुः ममार्गुः, मार्गयाञ्चक्रुः, मार्गयामासुः, मार्गयाम्बभूवुः
मध्यमपुरुषः ममार्गिथ, मार्गयाञ्चकर्थ, मार्गयामासिथ, मार्गयाम्बभूविथ ममार्गथुः, मार्गयाञ्चक्रथुः, मार्गयामासथुः, मार्गयाम्बभूवथुः ममार्ग, मार्गयाञ्चक्र, मार्गयामास, मार्गयाम्बभूव
उत्तमपुरुषः ममार्ग, मार्गयाञ्चकर, मार्गयाञ्चकार, मार्गयामास, मार्गयाम्बभूव ममार्गिव, मार्गयाञ्चकृव, मार्गयामासिव, मार्गयाम्बभूविव ममार्गिम, मार्गयाञ्चकृम, मार्गयामासिम, मार्गयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयिता, मार्गिता मार्गयितारौ, मार्गितारौ मार्गयितारः, मार्गितारः
मध्यमपुरुषः मार्गयितासि, मार्गितासि मार्गयितास्थः, मार्गितास्थः मार्गयितास्थ, मार्गितास्थ
उत्तमपुरुषः मार्गयितास्मि, मार्गितास्मि मार्गयितास्वः, मार्गितास्वः मार्गयितास्मः, मार्गितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयिष्यति, मार्गिष्यति मार्गयिष्यतः, मार्गिष्यतः मार्गयिष्यन्ति, मार्गिष्यन्ति
मध्यमपुरुषः मार्गयिष्यसि, मार्गिष्यसि मार्गयिष्यथः, मार्गिष्यथः मार्गयिष्यथ, मार्गिष्यथ
उत्तमपुरुषः मार्गयिष्यामि, मार्गिष्यामि मार्गयिष्यावः, मार्गिष्यावः मार्गयिष्यामः, मार्गिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गतात्, मार्गताद्, मार्गतु, मार्गयतात्, मार्गयताद्, मार्गयतु मार्गताम्, मार्गयताम् मार्गन्तु, मार्गयन्तु
मध्यमपुरुषः मार्ग, मार्गतात्, मार्गताद्, मार्गय, मार्गयतात्, मार्गयताद् मार्गतम्, मार्गयतम् मार्गत, मार्गयत
उत्तमपुरुषः मार्गयाणि, मार्गाणि मार्गयाव, मार्गाव मार्गयाम, मार्गाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमार्गत्, अमार्गद्, अमार्गयत्, अमार्गयद् अमार्गताम्, अमार्गयताम् अमार्गन्, अमार्गयन्
मध्यमपुरुषः अमार्गः, अमार्गयः अमार्गतम्, अमार्गयतम् अमार्गत, अमार्गयत
उत्तमपुरुषः अमार्गम्, अमार्गयम् अमार्गयाव, अमार्गाव अमार्गयाम, अमार्गाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयेत्, मार्गयेद्, मार्गेत्, मार्गेद् मार्गयेताम्, मार्गेताम् मार्गयेयुः, मार्गेयुः
मध्यमपुरुषः मार्गयेः, मार्गेः मार्गयेतम्, मार्गेतम् मार्गयेत, मार्गेत
उत्तमपुरुषः मार्गयेयम्, मार्गेयम् मार्गयेव, मार्गेव मार्गयेम, मार्गेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्ग्यात्, मार्ग्याद् मार्ग्यास्ताम् मार्ग्यासुः
मध्यमपुरुषः मार्ग्याः मार्ग्यास्तम् मार्ग्यास्त
उत्तमपुरुषः मार्ग्यासम् मार्ग्यास्व मार्ग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अममार्गत्, अममार्गद्, अमार्गीत्, अमार्गीद् अममार्गताम्, अमार्गिष्टाम् अममार्गन्, अमार्गिषुः
मध्यमपुरुषः अममार्गः, अमार्गीः अममार्गतम्, अमार्गिष्टम् अममार्गत, अमार्गिष्ट
उत्तमपुरुषः अममार्गम्, अमार्गिषम् अममार्गाव, अमार्गिष्व अममार्गाम, अमार्गिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमार्गयिष्यत्, अमार्गयिष्यद्, अमार्गिष्यत्, अमार्गिष्यद् अमार्गयिष्यताम्, अमार्गिष्यताम् अमार्गयिष्यन्, अमार्गिष्यन्
मध्यमपुरुषः अमार्गयिष्यः, अमार्गिष्यः अमार्गयिष्यतम्, अमार्गिष्यतम् अमार्गयिष्यत, अमार्गिष्यत
उत्तमपुरुषः अमार्गयिष्यम्, अमार्गिष्यम् अमार्गयिष्याव, अमार्गिष्याव अमार्गयिष्याम, अमार्गिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयते मार्गयेते मार्गयन्ते
मध्यमपुरुषः मार्गयसे मार्गयेथे मार्गयध्वे
उत्तमपुरुषः मार्गये मार्गयावहे मार्गयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयाञ्चक्रे, मार्गयामास, मार्गयाम्बभूव मार्गयाञ्चक्राते, मार्गयामासतुः, मार्गयाम्बभूवतुः मार्गयाञ्चक्रिरे, मार्गयामासुः, मार्गयाम्बभूवुः
मध्यमपुरुषः मार्गयाञ्चकृषे, मार्गयामासिथ, मार्गयाम्बभूविथ मार्गयाञ्चक्राथे, मार्गयामासथुः, मार्गयाम्बभूवथुः मार्गयाञ्चकृढ्वे, मार्गयामास, मार्गयाम्बभूव
उत्तमपुरुषः मार्गयाञ्चक्रे, मार्गयामास, मार्गयाम्बभूव मार्गयाञ्चकृवहे, मार्गयामासिव, मार्गयाम्बभूविव मार्गयाञ्चकृमहे, मार्गयामासिम, मार्गयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयिता मार्गयितारौ मार्गयितारः
मध्यमपुरुषः मार्गयितासे मार्गयितासाथे मार्गयिताध्वे
उत्तमपुरुषः मार्गयिताहे मार्गयितास्वहे मार्गयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयिष्यते मार्गयिष्येते मार्गयिष्यन्ते
मध्यमपुरुषः मार्गयिष्यसे मार्गयिष्येथे मार्गयिष्यध्वे
उत्तमपुरुषः मार्गयिष्ये मार्गयिष्यावहे मार्गयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयताम् मार्गयेताम् मार्गयन्ताम्
मध्यमपुरुषः मार्गयस्व मार्गयेथाम् मार्गयध्वम्
उत्तमपुरुषः मार्गयै मार्गयावहै मार्गयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमार्गयत अमार्गयेताम् अमार्गयन्त
मध्यमपुरुषः अमार्गयथाः अमार्गयेथाम् अमार्गयध्वम्
उत्तमपुरुषः अमार्गये अमार्गयावहि अमार्गयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयेत मार्गयेयाताम् मार्गयेरन्
मध्यमपुरुषः मार्गयेथाः मार्गयेयाथाम् मार्गयेध्वम्
उत्तमपुरुषः मार्गयेय मार्गयेवहि मार्गयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मार्गयिषीष्ट मार्गयिषीयास्ताम् मार्गयिषीरन्
मध्यमपुरुषः मार्गयिषीष्ठाः मार्गयिषीयास्थाम् मार्गयिषीढ्वम्, मार्गयिषीध्वम्
उत्तमपुरुषः मार्गयिषीय मार्गयिषीवहि मार्गयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अममार्गत अममार्गेताम् अममार्गन्त
मध्यमपुरुषः अममार्गथाः अममार्गेथाम् अममार्गध्वम्
उत्तमपुरुषः अममार्गे अममार्गावहि अममार्गामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमार्गयिष्यत अमार्गयिष्येताम् अमार्गयिष्यन्त
मध्यमपुरुषः अमार्गयिष्यथाः अमार्गयिष्येथाम् अमार्गयिष्यध्वम्
उत्तमपुरुषः अमार्गयिष्ये अमार्गयिष्यावहि अमार्गयिष्यामहि