#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कथ (Samskrit Dhaturoop - katha)

कथ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयति कथयतः कथयन्ति
मध्यमपुरुषः कथयसि कथयथः कथयथ
उत्तमपुरुषः कथयामि कथयावः कथयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयाञ्चकार, कथयामास, कथयाम्बभूव कथयाञ्चक्रतुः, कथयामासतुः, कथयाम्बभूवतुः कथयाञ्चक्रुः, कथयामासुः, कथयाम्बभूवुः
मध्यमपुरुषः कथयाञ्चकर्थ, कथयामासिथ, कथयाम्बभूविथ कथयाञ्चक्रथुः, कथयामासथुः, कथयाम्बभूवथुः कथयाञ्चक्र, कथयामास, कथयाम्बभूव
उत्तमपुरुषः कथयाञ्चकर, कथयाञ्चकार, कथयामास, कथयाम्बभूव कथयाञ्चकृव, कथयामासिव, कथयाम्बभूविव कथयाञ्चकृम, कथयामासिम, कथयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयिता कथयितारौ कथयितारः
मध्यमपुरुषः कथयितासि कथयितास्थः कथयितास्थ
उत्तमपुरुषः कथयितास्मि कथयितास्वः कथयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयिष्यति कथयिष्यतः कथयिष्यन्ति
मध्यमपुरुषः कथयिष्यसि कथयिष्यथः कथयिष्यथ
उत्तमपुरुषः कथयिष्यामि कथयिष्यावः कथयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयतात्, कथयताद्, कथयतु कथयताम् कथयन्तु
मध्यमपुरुषः कथय, कथयतात्, कथयताद् कथयतम् कथयत
उत्तमपुरुषः कथयानि कथयाव कथयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकथयत्, अकथयद् अकथयताम् अकथयन्
मध्यमपुरुषः अकथयः अकथयतम् अकथयत
उत्तमपुरुषः अकथयम् अकथयाव अकथयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयेत्, कथयेद् कथयेताम् कथयेयुः
मध्यमपुरुषः कथयेः कथयेतम् कथयेत
उत्तमपुरुषः कथयेयम् कथयेव कथयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथ्यात्, कथ्याद् कथ्यास्ताम् कथ्यासुः
मध्यमपुरुषः कथ्याः कथ्यास्तम् कथ्यास्त
उत्तमपुरुषः कथ्यासम् कथ्यास्व कथ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकथत्, अचकथद् अचकथताम् अचकथन्
मध्यमपुरुषः अचकथः अचकथतम् अचकथत
उत्तमपुरुषः अचकथम् अचकथाव अचकथाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकथयिष्यत्, अकथयिष्यद् अकथयिष्यताम् अकथयिष्यन्
मध्यमपुरुषः अकथयिष्यः अकथयिष्यतम् अकथयिष्यत
उत्तमपुरुषः अकथयिष्यम् अकथयिष्याव अकथयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयते कथयेते कथयन्ते
मध्यमपुरुषः कथयसे कथयेथे कथयध्वे
उत्तमपुरुषः कथये कथयावहे कथयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयाञ्चक्रे, कथयामास, कथयाम्बभूव कथयाञ्चक्राते, कथयामासतुः, कथयाम्बभूवतुः कथयाञ्चक्रिरे, कथयामासुः, कथयाम्बभूवुः
मध्यमपुरुषः कथयाञ्चकृषे, कथयामासिथ, कथयाम्बभूविथ कथयाञ्चक्राथे, कथयामासथुः, कथयाम्बभूवथुः कथयाञ्चकृढ्वे, कथयामास, कथयाम्बभूव
उत्तमपुरुषः कथयाञ्चक्रे, कथयामास, कथयाम्बभूव कथयाञ्चकृवहे, कथयामासिव, कथयाम्बभूविव कथयाञ्चकृमहे, कथयामासिम, कथयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयिता कथयितारौ कथयितारः
मध्यमपुरुषः कथयितासे कथयितासाथे कथयिताध्वे
उत्तमपुरुषः कथयिताहे कथयितास्वहे कथयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयिष्यते कथयिष्येते कथयिष्यन्ते
मध्यमपुरुषः कथयिष्यसे कथयिष्येथे कथयिष्यध्वे
उत्तमपुरुषः कथयिष्ये कथयिष्यावहे कथयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयताम् कथयेताम् कथयन्ताम्
मध्यमपुरुषः कथयस्व कथयेथाम् कथयध्वम्
उत्तमपुरुषः कथयै कथयावहै कथयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकथयत अकथयेताम् अकथयन्त
मध्यमपुरुषः अकथयथाः अकथयेथाम् अकथयध्वम्
उत्तमपुरुषः अकथये अकथयावहि अकथयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयेत कथयेयाताम् कथयेरन्
मध्यमपुरुषः कथयेथाः कथयेयाथाम् कथयेध्वम्
उत्तमपुरुषः कथयेय कथयेवहि कथयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कथयिषीष्ट कथयिषीयास्ताम् कथयिषीरन्
मध्यमपुरुषः कथयिषीष्ठाः कथयिषीयास्थाम् कथयिषीढ्वम्, कथयिषीध्वम्
उत्तमपुरुषः कथयिषीय कथयिषीवहि कथयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकथत अचकथेताम् अचकथन्त
मध्यमपुरुषः अचकथथाः अचकथेथाम् अचकथध्वम्
उत्तमपुरुषः अचकथे अचकथावहि अचकथामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकथयिष्यत अकथयिष्येताम् अकथयिष्यन्त
मध्यमपुरुषः अकथयिष्यथाः अकथयिष्येथाम् अकथयिष्यध्वम्
उत्तमपुरुषः अकथयिष्ये अकथयिष्यावहि अकथयिष्यामहि