संस्कृत धातुरूप - लर्ब् (Samskrit Dhaturoop - larb)

लर्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लर्बति लर्बतः लर्बन्ति
मध्यमपुरुषः लर्बसि लर्बथः लर्बथ
उत्तमपुरुषः लर्बामि लर्बावः लर्बामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललर्ब ललर्बतुः ललर्बुः
मध्यमपुरुषः ललर्बिथ ललर्बथुः ललर्ब
उत्तमपुरुषः ललर्ब ललर्बिव ललर्बिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लर्बिता लर्बितारौ लर्बितारः
मध्यमपुरुषः लर्बितासि लर्बितास्थः लर्बितास्थ
उत्तमपुरुषः लर्बितास्मि लर्बितास्वः लर्बितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लर्बिष्यति लर्बिष्यतः लर्बिष्यन्ति
मध्यमपुरुषः लर्बिष्यसि लर्बिष्यथः लर्बिष्यथ
उत्तमपुरुषः लर्बिष्यामि लर्बिष्यावः लर्बिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लर्बतात्, लर्बताद्, लर्बतु लर्बताम् लर्बन्तु
मध्यमपुरुषः लर्ब, लर्बतात्, लर्बताद् लर्बतम् लर्बत
उत्तमपुरुषः लर्बाणि लर्बाव लर्बाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलर्बत्, अलर्बद् अलर्बताम् अलर्बन्
मध्यमपुरुषः अलर्बः अलर्बतम् अलर्बत
उत्तमपुरुषः अलर्बम् अलर्बाव अलर्बाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लर्बेत्, लर्बेद् लर्बेताम् लर्बेयुः
मध्यमपुरुषः लर्बेः लर्बेतम् लर्बेत
उत्तमपुरुषः लर्बेयम् लर्बेव लर्बेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लर्ब्यात्, लर्ब्याद् लर्ब्यास्ताम् लर्ब्यासुः
मध्यमपुरुषः लर्ब्याः लर्ब्यास्तम् लर्ब्यास्त
उत्तमपुरुषः लर्ब्यासम् लर्ब्यास्व लर्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलर्बीत्, अलर्बीद् अलर्बिष्टाम् अलर्बिषुः
मध्यमपुरुषः अलर्बीः अलर्बिष्टम् अलर्बिष्ट
उत्तमपुरुषः अलर्बिषम् अलर्बिष्व अलर्बिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलर्बिष्यत्, अलर्बिष्यद् अलर्बिष्यताम् अलर्बिष्यन्
मध्यमपुरुषः अलर्बिष्यः अलर्बिष्यतम् अलर्बिष्यत
उत्तमपुरुषः अलर्बिष्यम् अलर्बिष्याव अलर्बिष्याम