संस्कृत धातुरूप - बर्ब् (Samskrit Dhaturoop - barb)

बर्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्बति बर्बतः बर्बन्ति
मध्यमपुरुषः बर्बसि बर्बथः बर्बथ
उत्तमपुरुषः बर्बामि बर्बावः बर्बामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबर्ब बबर्बतुः बबर्बुः
मध्यमपुरुषः बबर्बिथ बबर्बथुः बबर्ब
उत्तमपुरुषः बबर्ब बबर्बिव बबर्बिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्बिता बर्बितारौ बर्बितारः
मध्यमपुरुषः बर्बितासि बर्बितास्थः बर्बितास्थ
उत्तमपुरुषः बर्बितास्मि बर्बितास्वः बर्बितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्बिष्यति बर्बिष्यतः बर्बिष्यन्ति
मध्यमपुरुषः बर्बिष्यसि बर्बिष्यथः बर्बिष्यथ
उत्तमपुरुषः बर्बिष्यामि बर्बिष्यावः बर्बिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्बतात्, बर्बताद्, बर्बतु बर्बताम् बर्बन्तु
मध्यमपुरुषः बर्ब, बर्बतात्, बर्बताद् बर्बतम् बर्बत
उत्तमपुरुषः बर्बाणि बर्बाव बर्बाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्बत्, अबर्बद् अबर्बताम् अबर्बन्
मध्यमपुरुषः अबर्बः अबर्बतम् अबर्बत
उत्तमपुरुषः अबर्बम् अबर्बाव अबर्बाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्बेत्, बर्बेद् बर्बेताम् बर्बेयुः
मध्यमपुरुषः बर्बेः बर्बेतम् बर्बेत
उत्तमपुरुषः बर्बेयम् बर्बेव बर्बेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बर्ब्यात्, बर्ब्याद् बर्ब्यास्ताम् बर्ब्यासुः
मध्यमपुरुषः बर्ब्याः बर्ब्यास्तम् बर्ब्यास्त
उत्तमपुरुषः बर्ब्यासम् बर्ब्यास्व बर्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्बीत्, अबर्बीद् अबर्बिष्टाम् अबर्बिषुः
मध्यमपुरुषः अबर्बीः अबर्बिष्टम् अबर्बिष्ट
उत्तमपुरुषः अबर्बिषम् अबर्बिष्व अबर्बिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबर्बिष्यत्, अबर्बिष्यद् अबर्बिष्यताम् अबर्बिष्यन्
मध्यमपुरुषः अबर्बिष्यः अबर्बिष्यतम् अबर्बिष्यत
उत्तमपुरुषः अबर्बिष्यम् अबर्बिष्याव अबर्बिष्याम