संस्कृत धातुरूप - कु (Samskrit Dhaturoop - ku)

कु

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कवते कवेते कवन्ते
मध्यमपुरुषः कवसे कवेथे कवध्वे
उत्तमपुरुषः कवे कवावहे कवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चुकुवे चुकुवाते चुकुविरे
मध्यमपुरुषः चुकुविषे चुकुवाथे चुकुविढ्वे, चुकुविध्वे
उत्तमपुरुषः चुकुवे चुकुविवहे चुकुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कोता कोतारौ कोतारः
मध्यमपुरुषः कोतासे कोतासाथे कोताध्वे
उत्तमपुरुषः कोताहे कोतास्वहे कोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कोष्यते कोष्येते कोष्यन्ते
मध्यमपुरुषः कोष्यसे कोष्येथे कोष्यध्वे
उत्तमपुरुषः कोष्ये कोष्यावहे कोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कवताम् कवेताम् कवन्ताम्
मध्यमपुरुषः कवस्व कवेथाम् कवध्वम्
उत्तमपुरुषः कवै कवावहै कवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकवत अकवेताम् अकवन्त
मध्यमपुरुषः अकवथाः अकवेथाम् अकवध्वम्
उत्तमपुरुषः अकवे अकवावहि अकवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कवेत कवेयाताम् कवेरन्
मध्यमपुरुषः कवेथाः कवेयाथाम् कवेध्वम्
उत्तमपुरुषः कवेय कवेवहि कवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कोषीष्ट कोषीयास्ताम् कोषीरन्
मध्यमपुरुषः कोषीष्ठाः कोषीयास्थाम् कोषीढ्वम्
उत्तमपुरुषः कोषीय कोषीवहि कोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकोष्ट अकोषाताम् अकोषत
मध्यमपुरुषः अकोष्ठाः अकोषाथाम् अकोढ्वम्
उत्तमपुरुषः अकोषि अकोष्वहि अकोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकोष्यत अकोष्येताम् अकोष्यन्त
मध्यमपुरुषः अकोष्यथाः अकोष्येथाम् अकोष्यध्वम्
उत्तमपुरुषः अकोष्ये अकोष्यावहि अकोष्यामहि