संस्कृत धातुरूप - खु (Samskrit Dhaturoop - khu)

खु

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खवते खवेते खवन्ते
मध्यमपुरुषः खवसे खवेथे खवध्वे
उत्तमपुरुषः खवे खवावहे खवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चुखुवे चुखुवाते चुखुविरे
मध्यमपुरुषः चुखुविषे चुखुवाथे चुखुविढ्वे, चुखुविध्वे
उत्तमपुरुषः चुखुवे चुखुविवहे चुखुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खोता खोतारौ खोतारः
मध्यमपुरुषः खोतासे खोतासाथे खोताध्वे
उत्तमपुरुषः खोताहे खोतास्वहे खोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खोष्यते खोष्येते खोष्यन्ते
मध्यमपुरुषः खोष्यसे खोष्येथे खोष्यध्वे
उत्तमपुरुषः खोष्ये खोष्यावहे खोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खवताम् खवेताम् खवन्ताम्
मध्यमपुरुषः खवस्व खवेथाम् खवध्वम्
उत्तमपुरुषः खवै खवावहै खवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखवत अखवेताम् अखवन्त
मध्यमपुरुषः अखवथाः अखवेथाम् अखवध्वम्
उत्तमपुरुषः अखवे अखवावहि अखवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खवेत खवेयाताम् खवेरन्
मध्यमपुरुषः खवेथाः खवेयाथाम् खवेध्वम्
उत्तमपुरुषः खवेय खवेवहि खवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खोषीष्ट खोषीयास्ताम् खोषीरन्
मध्यमपुरुषः खोषीष्ठाः खोषीयास्थाम् खोषीढ्वम्
उत्तमपुरुषः खोषीय खोषीवहि खोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखोष्ट अखोषाताम् अखोषत
मध्यमपुरुषः अखोष्ठाः अखोषाथाम् अखोढ्वम्
उत्तमपुरुषः अखोषि अखोष्वहि अखोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखोष्यत अखोष्येताम् अखोष्यन्त
मध्यमपुरुषः अखोष्यथाः अखोष्येथाम् अखोष्यध्वम्
उत्तमपुरुषः अखोष्ये अखोष्यावहि अखोष्यामहि