#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - क्षम्प् (Samskrit Dhaturoop - kShamp)

क्षम्प्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पति, क्षम्पयति क्षम्पतः, क्षम्पयतः क्षम्पन्ति, क्षम्पयन्ति
मध्यमपुरुषः क्षम्पयसि, क्षम्पसि क्षम्पथः, क्षम्पयथः क्षम्पथ, क्षम्पयथ
उत्तमपुरुषः क्षम्पयामि, क्षम्पामि क्षम्पयावः, क्षम्पावः क्षम्पयामः, क्षम्पामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयाञ्चकार, क्षम्पयामास, क्षम्पयाम्बभूव, चक्षम्प क्षम्पयाञ्चक्रतुः, क्षम्पयामासतुः, क्षम्पयाम्बभूवतुः, चक्षम्पतुः क्षम्पयाञ्चक्रुः, क्षम्पयामासुः, क्षम्पयाम्बभूवुः, चक्षम्पुः
मध्यमपुरुषः क्षम्पयाञ्चकर्थ, क्षम्पयामासिथ, क्षम्पयाम्बभूविथ, चक्षम्पिथ क्षम्पयाञ्चक्रथुः, क्षम्पयामासथुः, क्षम्पयाम्बभूवथुः, चक्षम्पथुः क्षम्पयाञ्चक्र, क्षम्पयामास, क्षम्पयाम्बभूव, चक्षम्प
उत्तमपुरुषः क्षम्पयाञ्चकर, क्षम्पयाञ्चकार, क्षम्पयामास, क्षम्पयाम्बभूव, चक्षम्प क्षम्पयाञ्चकृव, क्षम्पयामासिव, क्षम्पयाम्बभूविव, चक्षम्पिव क्षम्पयाञ्चकृम, क्षम्पयामासिम, क्षम्पयाम्बभूविम, चक्षम्पिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयिता, क्षम्पिता क्षम्पयितारौ, क्षम्पितारौ क्षम्पयितारः, क्षम्पितारः
मध्यमपुरुषः क्षम्पयितासि, क्षम्पितासि क्षम्पयितास्थः, क्षम्पितास्थः क्षम्पयितास्थ, क्षम्पितास्थ
उत्तमपुरुषः क्षम्पयितास्मि, क्षम्पितास्मि क्षम्पयितास्वः, क्षम्पितास्वः क्षम्पयितास्मः, क्षम्पितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयिष्यति, क्षम्पिष्यति क्षम्पयिष्यतः, क्षम्पिष्यतः क्षम्पयिष्यन्ति, क्षम्पिष्यन्ति
मध्यमपुरुषः क्षम्पयिष्यसि, क्षम्पिष्यसि क्षम्पयिष्यथः, क्षम्पिष्यथः क्षम्पयिष्यथ, क्षम्पिष्यथ
उत्तमपुरुषः क्षम्पयिष्यामि, क्षम्पिष्यामि क्षम्पयिष्यावः, क्षम्पिष्यावः क्षम्पयिष्यामः, क्षम्पिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पतात्, क्षम्पताद्, क्षम्पतु, क्षम्पयतात्, क्षम्पयताद्, क्षम्पयतु क्षम्पताम्, क्षम्पयताम् क्षम्पन्तु, क्षम्पयन्तु
मध्यमपुरुषः क्षम्प, क्षम्पतात्, क्षम्पताद्, क्षम्पय, क्षम्पयतात्, क्षम्पयताद् क्षम्पतम्, क्षम्पयतम् क्षम्पत, क्षम्पयत
उत्तमपुरुषः क्षम्पयाणि, क्षम्पाणि क्षम्पयाव, क्षम्पाव क्षम्पयाम, क्षम्पाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षम्पत्, अक्षम्पद्, अक्षम्पयत्, अक्षम्पयद् अक्षम्पताम्, अक्षम्पयताम् अक्षम्पन्, अक्षम्पयन्
मध्यमपुरुषः अक्षम्पः, अक्षम्पयः अक्षम्पतम्, अक्षम्पयतम् अक्षम्पत, अक्षम्पयत
उत्तमपुरुषः अक्षम्पम्, अक्षम्पयम् अक्षम्पयाव, अक्षम्पाव अक्षम्पयाम, अक्षम्पाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयेत्, क्षम्पयेद्, क्षम्पेत्, क्षम्पेद् क्षम्पयेताम्, क्षम्पेताम् क्षम्पयेयुः, क्षम्पेयुः
मध्यमपुरुषः क्षम्पयेः, क्षम्पेः क्षम्पयेतम्, क्षम्पेतम् क्षम्पयेत, क्षम्पेत
उत्तमपुरुषः क्षम्पयेयम्, क्षम्पेयम् क्षम्पयेव, क्षम्पेव क्षम्पयेम, क्षम्पेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्प्यात्, क्षम्प्याद् क्षम्प्यास्ताम् क्षम्प्यासुः
मध्यमपुरुषः क्षम्प्याः क्षम्प्यास्तम् क्षम्प्यास्त
उत्तमपुरुषः क्षम्प्यासम् क्षम्प्यास्व क्षम्प्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षम्पीत्, अक्षम्पीद्, अचक्षम्पत्, अचक्षम्पद् अक्षम्पिष्टाम्, अचक्षम्पताम् अक्षम्पिषुः, अचक्षम्पन्
मध्यमपुरुषः अक्षम्पीः, अचक्षम्पः अक्षम्पिष्टम्, अचक्षम्पतम् अक्षम्पिष्ट, अचक्षम्पत
उत्तमपुरुषः अक्षम्पिषम्, अचक्षम्पम् अक्षम्पिष्व, अचक्षम्पाव अक्षम्पिष्म, अचक्षम्पाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षम्पयिष्यत्, अक्षम्पयिष्यद्, अक्षम्पिष्यत्, अक्षम्पिष्यद् अक्षम्पयिष्यताम्, अक्षम्पिष्यताम् अक्षम्पयिष्यन्, अक्षम्पिष्यन्
मध्यमपुरुषः अक्षम्पयिष्यः, अक्षम्पिष्यः अक्षम्पयिष्यतम्, अक्षम्पिष्यतम् अक्षम्पयिष्यत, अक्षम्पिष्यत
उत्तमपुरुषः अक्षम्पयिष्यम्, अक्षम्पिष्यम् अक्षम्पयिष्याव, अक्षम्पिष्याव अक्षम्पयिष्याम, अक्षम्पिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयते क्षम्पयेते क्षम्पयन्ते
मध्यमपुरुषः क्षम्पयसे क्षम्पयेथे क्षम्पयध्वे
उत्तमपुरुषः क्षम्पये क्षम्पयावहे क्षम्पयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयाञ्चक्रे, क्षम्पयामास, क्षम्पयाम्बभूव क्षम्पयाञ्चक्राते, क्षम्पयामासतुः, क्षम्पयाम्बभूवतुः क्षम्पयाञ्चक्रिरे, क्षम्पयामासुः, क्षम्पयाम्बभूवुः
मध्यमपुरुषः क्षम्पयाञ्चकृषे, क्षम्पयामासिथ, क्षम्पयाम्बभूविथ क्षम्पयाञ्चक्राथे, क्षम्पयामासथुः, क्षम्पयाम्बभूवथुः क्षम्पयाञ्चकृढ्वे, क्षम्पयामास, क्षम्पयाम्बभूव
उत्तमपुरुषः क्षम्पयाञ्चक्रे, क्षम्पयामास, क्षम्पयाम्बभूव क्षम्पयाञ्चकृवहे, क्षम्पयामासिव, क्षम्पयाम्बभूविव क्षम्पयाञ्चकृमहे, क्षम्पयामासिम, क्षम्पयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयिता क्षम्पयितारौ क्षम्पयितारः
मध्यमपुरुषः क्षम्पयितासे क्षम्पयितासाथे क्षम्पयिताध्वे
उत्तमपुरुषः क्षम्पयिताहे क्षम्पयितास्वहे क्षम्पयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयिष्यते क्षम्पयिष्येते क्षम्पयिष्यन्ते
मध्यमपुरुषः क्षम्पयिष्यसे क्षम्पयिष्येथे क्षम्पयिष्यध्वे
उत्तमपुरुषः क्षम्पयिष्ये क्षम्पयिष्यावहे क्षम्पयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयताम् क्षम्पयेताम् क्षम्पयन्ताम्
मध्यमपुरुषः क्षम्पयस्व क्षम्पयेथाम् क्षम्पयध्वम्
उत्तमपुरुषः क्षम्पयै क्षम्पयावहै क्षम्पयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षम्पयत अक्षम्पयेताम् अक्षम्पयन्त
मध्यमपुरुषः अक्षम्पयथाः अक्षम्पयेथाम् अक्षम्पयध्वम्
उत्तमपुरुषः अक्षम्पये अक्षम्पयावहि अक्षम्पयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयेत क्षम्पयेयाताम् क्षम्पयेरन्
मध्यमपुरुषः क्षम्पयेथाः क्षम्पयेयाथाम् क्षम्पयेध्वम्
उत्तमपुरुषः क्षम्पयेय क्षम्पयेवहि क्षम्पयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षम्पयिषीष्ट क्षम्पयिषीयास्ताम् क्षम्पयिषीरन्
मध्यमपुरुषः क्षम्पयिषीष्ठाः क्षम्पयिषीयास्थाम् क्षम्पयिषीढ्वम्, क्षम्पयिषीध्वम्
उत्तमपुरुषः क्षम्पयिषीय क्षम्पयिषीवहि क्षम्पयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचक्षम्पत अचक्षम्पेताम् अचक्षम्पन्त
मध्यमपुरुषः अचक्षम्पथाः अचक्षम्पेथाम् अचक्षम्पध्वम्
उत्तमपुरुषः अचक्षम्पे अचक्षम्पावहि अचक्षम्पामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षम्पयिष्यत अक्षम्पयिष्येताम् अक्षम्पयिष्यन्त
मध्यमपुरुषः अक्षम्पयिष्यथाः अक्षम्पयिष्येथाम् अक्षम्पयिष्यध्वम्
उत्तमपुरुषः अक्षम्पयिष्ये अक्षम्पयिष्यावहि अक्षम्पयिष्यामहि