#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - चम्प् (Samskrit Dhaturoop - champ)

चम्प्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पति, चम्पयति चम्पतः, चम्पयतः चम्पन्ति, चम्पयन्ति
मध्यमपुरुषः चम्पयसि, चम्पसि चम्पथः, चम्पयथः चम्पथ, चम्पयथ
उत्तमपुरुषः चम्पयामि, चम्पामि चम्पयावः, चम्पावः चम्पयामः, चम्पामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचम्प, चम्पयाञ्चकार, चम्पयामास, चम्पयाम्बभूव चचम्पतुः, चम्पयाञ्चक्रतुः, चम्पयामासतुः, चम्पयाम्बभूवतुः चचम्पुः, चम्पयाञ्चक्रुः, चम्पयामासुः, चम्पयाम्बभूवुः
मध्यमपुरुषः चचम्पिथ, चम्पयाञ्चकर्थ, चम्पयामासिथ, चम्पयाम्बभूविथ चचम्पथुः, चम्पयाञ्चक्रथुः, चम्पयामासथुः, चम्पयाम्बभूवथुः चचम्प, चम्पयाञ्चक्र, चम्पयामास, चम्पयाम्बभूव
उत्तमपुरुषः चचम्प, चम्पयाञ्चकर, चम्पयाञ्चकार, चम्पयामास, चम्पयाम्बभूव चचम्पिव, चम्पयाञ्चकृव, चम्पयामासिव, चम्पयाम्बभूविव चचम्पिम, चम्पयाञ्चकृम, चम्पयामासिम, चम्पयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयिता, चम्पिता चम्पयितारौ, चम्पितारौ चम्पयितारः, चम्पितारः
मध्यमपुरुषः चम्पयितासि, चम्पितासि चम्पयितास्थः, चम्पितास्थः चम्पयितास्थ, चम्पितास्थ
उत्तमपुरुषः चम्पयितास्मि, चम्पितास्मि चम्पयितास्वः, चम्पितास्वः चम्पयितास्मः, चम्पितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयिष्यति, चम्पिष्यति चम्पयिष्यतः, चम्पिष्यतः चम्पयिष्यन्ति, चम्पिष्यन्ति
मध्यमपुरुषः चम्पयिष्यसि, चम्पिष्यसि चम्पयिष्यथः, चम्पिष्यथः चम्पयिष्यथ, चम्पिष्यथ
उत्तमपुरुषः चम्पयिष्यामि, चम्पिष्यामि चम्पयिष्यावः, चम्पिष्यावः चम्पयिष्यामः, चम्पिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पतात्, चम्पताद्, चम्पतु, चम्पयतात्, चम्पयताद्, चम्पयतु चम्पताम्, चम्पयताम् चम्पन्तु, चम्पयन्तु
मध्यमपुरुषः चम्प, चम्पतात्, चम्पताद्, चम्पय, चम्पयतात्, चम्पयताद् चम्पतम्, चम्पयतम् चम्पत, चम्पयत
उत्तमपुरुषः चम्पयानि, चम्पानि चम्पयाव, चम्पाव चम्पयाम, चम्पाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचम्पत्, अचम्पद्, अचम्पयत्, अचम्पयद् अचम्पताम्, अचम्पयताम् अचम्पन्, अचम्पयन्
मध्यमपुरुषः अचम्पः, अचम्पयः अचम्पतम्, अचम्पयतम् अचम्पत, अचम्पयत
उत्तमपुरुषः अचम्पम्, अचम्पयम् अचम्पयाव, अचम्पाव अचम्पयाम, अचम्पाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयेत्, चम्पयेद्, चम्पेत्, चम्पेद् चम्पयेताम्, चम्पेताम् चम्पयेयुः, चम्पेयुः
मध्यमपुरुषः चम्पयेः, चम्पेः चम्पयेतम्, चम्पेतम् चम्पयेत, चम्पेत
उत्तमपुरुषः चम्पयेयम्, चम्पेयम् चम्पयेव, चम्पेव चम्पयेम, चम्पेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्प्यात्, चम्प्याद् चम्प्यास्ताम् चम्प्यासुः
मध्यमपुरुषः चम्प्याः चम्प्यास्तम् चम्प्यास्त
उत्तमपुरुषः चम्प्यासम् चम्प्यास्व चम्प्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचचम्पत्, अचचम्पद्, अचम्पीत्, अचम्पीद् अचचम्पताम्, अचम्पिष्टाम् अचचम्पन्, अचम्पिषुः
मध्यमपुरुषः अचचम्पः, अचम्पीः अचचम्पतम्, अचम्पिष्टम् अचचम्पत, अचम्पिष्ट
उत्तमपुरुषः अचचम्पम्, अचम्पिषम् अचचम्पाव, अचम्पिष्व अचचम्पाम, अचम्पिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचम्पयिष्यत्, अचम्पयिष्यद्, अचम्पिष्यत्, अचम्पिष्यद् अचम्पयिष्यताम्, अचम्पिष्यताम् अचम्पयिष्यन्, अचम्पिष्यन्
मध्यमपुरुषः अचम्पयिष्यः, अचम्पिष्यः अचम्पयिष्यतम्, अचम्पिष्यतम् अचम्पयिष्यत, अचम्पिष्यत
उत्तमपुरुषः अचम्पयिष्यम्, अचम्पिष्यम् अचम्पयिष्याव, अचम्पिष्याव अचम्पयिष्याम, अचम्पिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयते चम्पयेते चम्पयन्ते
मध्यमपुरुषः चम्पयसे चम्पयेथे चम्पयध्वे
उत्तमपुरुषः चम्पये चम्पयावहे चम्पयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयाञ्चक्रे, चम्पयामास, चम्पयाम्बभूव चम्पयाञ्चक्राते, चम्पयामासतुः, चम्पयाम्बभूवतुः चम्पयाञ्चक्रिरे, चम्पयामासुः, चम्पयाम्बभूवुः
मध्यमपुरुषः चम्पयाञ्चकृषे, चम्पयामासिथ, चम्पयाम्बभूविथ चम्पयाञ्चक्राथे, चम्पयामासथुः, चम्पयाम्बभूवथुः चम्पयाञ्चकृढ्वे, चम्पयामास, चम्पयाम्बभूव
उत्तमपुरुषः चम्पयाञ्चक्रे, चम्पयामास, चम्पयाम्बभूव चम्पयाञ्चकृवहे, चम्पयामासिव, चम्पयाम्बभूविव चम्पयाञ्चकृमहे, चम्पयामासिम, चम्पयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयिता चम्पयितारौ चम्पयितारः
मध्यमपुरुषः चम्पयितासे चम्पयितासाथे चम्पयिताध्वे
उत्तमपुरुषः चम्पयिताहे चम्पयितास्वहे चम्पयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयिष्यते चम्पयिष्येते चम्पयिष्यन्ते
मध्यमपुरुषः चम्पयिष्यसे चम्पयिष्येथे चम्पयिष्यध्वे
उत्तमपुरुषः चम्पयिष्ये चम्पयिष्यावहे चम्पयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयताम् चम्पयेताम् चम्पयन्ताम्
मध्यमपुरुषः चम्पयस्व चम्पयेथाम् चम्पयध्वम्
उत्तमपुरुषः चम्पयै चम्पयावहै चम्पयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचम्पयत अचम्पयेताम् अचम्पयन्त
मध्यमपुरुषः अचम्पयथाः अचम्पयेथाम् अचम्पयध्वम्
उत्तमपुरुषः अचम्पये अचम्पयावहि अचम्पयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयेत चम्पयेयाताम् चम्पयेरन्
मध्यमपुरुषः चम्पयेथाः चम्पयेयाथाम् चम्पयेध्वम्
उत्तमपुरुषः चम्पयेय चम्पयेवहि चम्पयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चम्पयिषीष्ट चम्पयिषीयास्ताम् चम्पयिषीरन्
मध्यमपुरुषः चम्पयिषीष्ठाः चम्पयिषीयास्थाम् चम्पयिषीढ्वम्, चम्पयिषीध्वम्
उत्तमपुरुषः चम्पयिषीय चम्पयिषीवहि चम्पयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचचम्पत अचचम्पेताम् अचचम्पन्त
मध्यमपुरुषः अचचम्पथाः अचचम्पेथाम् अचचम्पध्वम्
उत्तमपुरुषः अचचम्पे अचचम्पावहि अचचम्पामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचम्पयिष्यत अचम्पयिष्येताम् अचम्पयिष्यन्त
मध्यमपुरुषः अचम्पयिष्यथाः अचम्पयिष्येथाम् अचम्पयिष्यध्वम्
उत्तमपुरुषः अचम्पयिष्ये अचम्पयिष्यावहि अचम्पयिष्यामहि