संस्कृत धातुरूप - कॄ (Samskrit Dhaturoop - kRRI)

कॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः किरति किरतः किरन्ति
मध्यमपुरुषः किरसि किरथः किरथ
उत्तमपुरुषः किरामि किरावः किरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकार चकरतुः चकरुः
मध्यमपुरुषः चकरिथ चकरथुः चकर
उत्तमपुरुषः चकर, चकार चकरिव चकरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः करिता, करीता करितारौ, करीतारौ करितारः, करीतारः
मध्यमपुरुषः करितासि, करीतासि करितास्थः, करीतास्थः करितास्थ, करीतास्थ
उत्तमपुरुषः करितास्मि, करीतास्मि करितास्वः, करीतास्वः करितास्मः, करीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः करिष्यति, करीष्यति करिष्यतः, करीष्यतः करिष्यन्ति, करीष्यन्ति
मध्यमपुरुषः करिष्यसि, करीष्यसि करिष्यथः, करीष्यथः करिष्यथ, करीष्यथ
उत्तमपुरुषः करिष्यामि, करीष्यामि करिष्यावः, करीष्यावः करिष्यामः, करीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः किरतात्, किरताद्, किरतु किरताम् किरन्तु
मध्यमपुरुषः किर, किरतात्, किरताद् किरतम् किरत
उत्तमपुरुषः किराणि किराव किराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकिरत्, अकिरद् अकिरताम् अकिरन्
मध्यमपुरुषः अकिरः अकिरतम् अकिरत
उत्तमपुरुषः अकिरम् अकिराव अकिराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः किरेत्, किरेद् किरेताम् किरेयुः
मध्यमपुरुषः किरेः किरेतम् किरेत
उत्तमपुरुषः किरेयम् किरेव किरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कीर्यात्, कीर्याद् कीर्यास्ताम् कीर्यासुः
मध्यमपुरुषः कीर्याः कीर्यास्तम् कीर्यास्त
उत्तमपुरुषः कीर्यासम् कीर्यास्व कीर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकारीत्, अकारीद् अकारिष्टाम् अकारिषुः
मध्यमपुरुषः अकारीः अकारिष्टम् अकारिष्ट
उत्तमपुरुषः अकारिषम् अकारिष्व अकारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकरिष्यत्, अकरिष्यद्, अकरीष्यत्, अकरीष्यद् अकरिष्यताम्, अकरीष्यताम् अकरिष्यन्, अकरीष्यन्
मध्यमपुरुषः अकरिष्यः, अकरीष्यः अकरिष्यतम्, अकरीष्यतम् अकरिष्यत, अकरीष्यत
उत्तमपुरुषः अकरिष्यम्, अकरीष्यम् अकरिष्याव, अकरीष्याव अकरिष्याम, अकरीष्याम