संस्कृत धातुरूप - गॄ (Samskrit Dhaturoop - gRRI)

गॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गिरति, गिलति गिरतः, गिलतः गिरन्ति, गिलन्ति
मध्यमपुरुषः गिरसि, गिलसि गिरथः, गिलथः गिरथ, गिलथ
उत्तमपुरुषः गिरामि, गिलामि गिरावः, गिलावः गिरामः, गिलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगार, जगाल जगरतुः, जगलतुः जगरुः, जगलुः
मध्यमपुरुषः जगरिथ, जगलिथ जगरथुः, जगलथुः जगर, जगल
उत्तमपुरुषः जगर, जगल, जगार, जगाल जगरिव, जगलिव जगरिम, जगलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गरिता, गरीता, गलिता, गलीता गरितारौ, गरीतारौ, गलितारौ, गलीतारौ गरितारः, गरीतारः, गलितारः, गलीतारः
मध्यमपुरुषः गरितासि, गरीतासि, गलितासि, गलीतासि गरितास्थः, गरीतास्थः, गलितास्थः, गलीतास्थः गरितास्थ, गरीतास्थ, गलितास्थ, गलीतास्थ
उत्तमपुरुषः गरितास्मि, गरीतास्मि, गलितास्मि, गलीतास्मि गरितास्वः, गरीतास्वः, गलितास्वः, गलीतास्वः गरितास्मः, गरीतास्मः, गलितास्मः, गलीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गरिष्यति, गरीष्यति, गलिष्यति, गलीष्यति गरिष्यतः, गरीष्यतः, गलिष्यतः, गलीष्यतः गरिष्यन्ति, गरीष्यन्ति, गलिष्यन्ति, गलीष्यन्ति
मध्यमपुरुषः गरिष्यसि, गरीष्यसि, गलिष्यसि, गलीष्यसि गरिष्यथः, गरीष्यथः, गलिष्यथः, गलीष्यथः गरिष्यथ, गरीष्यथ, गलिष्यथ, गलीष्यथ
उत्तमपुरुषः गरिष्यामि, गरीष्यामि, गलिष्यामि, गलीष्यामि गरिष्यावः, गरीष्यावः, गलिष्यावः, गलीष्यावः गरिष्यामः, गरीष्यामः, गलिष्यामः, गलीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गिरतात्, गिरताद्, गिरतु, गिलतात्, गिलताद्, गिलतु गिरताम्, गिलताम् गिरन्तु, गिलन्तु
मध्यमपुरुषः गिर, गिरतात्, गिरताद्, गिल, गिलतात्, गिलताद् गिरतम्, गिलतम् गिरत, गिलत
उत्तमपुरुषः गिराणि, गिलानि गिराव, गिलाव गिराम, गिलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगिरत्, अगिरद्, अगिलत्, अगिलद् अगिरताम्, अगिलताम् अगिरन्, अगिलन्
मध्यमपुरुषः अगिरः, अगिलः अगिरतम्, अगिलतम् अगिरत, अगिलत
उत्तमपुरुषः अगिरम्, अगिलम् अगिराव, अगिलाव अगिराम, अगिलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गिरेत्, गिरेद्, गिलेत्, गिलेद् गिरेताम्, गिलेताम् गिरेयुः, गिलेयुः
मध्यमपुरुषः गिरेः, गिलेः गिरेतम्, गिलेतम् गिरेत, गिलेत
उत्तमपुरुषः गिरेयम्, गिलेयम् गिरेव, गिलेव गिरेम, गिलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गीर्यात्, गीर्याद् गीर्यास्ताम् गीर्यासुः
मध्यमपुरुषः गीर्याः गीर्यास्तम् गीर्यास्त
उत्तमपुरुषः गीर्यासम् गीर्यास्व गीर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगारीत्, अगारीद्, अगालीत्, अगालीद् अगारिष्टाम्, अगालिष्टाम् अगारिषुः, अगालिषुः
मध्यमपुरुषः अगारीः, अगालीः अगारिष्टम्, अगालिष्टम् अगारिष्ट, अगालिष्ट
उत्तमपुरुषः अगारिषम्, अगालिषम् अगारिष्व, अगालिष्व अगारिष्म, अगालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगरिष्यत्, अगरिष्यद्, अगरीष्यत्, अगरीष्यद्, अगलिष्यत्, अगलिष्यद्, अगलीष्यत्, अगलीष्यद् अगरिष्यताम्, अगरीष्यताम्, अगलिष्यताम्, अगलीष्यताम् अगरिष्यन्, अगरीष्यन्, अगलिष्यन्, अगलीष्यन्
मध्यमपुरुषः अगरिष्यः, अगरीष्यः, अगलिष्यः, अगलीष्यः अगरिष्यतम्, अगरीष्यतम्, अगलिष्यतम्, अगलीष्यतम् अगरिष्यत, अगरीष्यत, अगलिष्यत, अगलीष्यत
उत्तमपुरुषः अगरिष्यम्, अगरीष्यम्, अगलिष्यम्, अगलीष्यम् अगरिष्याव, अगरीष्याव, अगलिष्याव, अगलीष्याव अगरिष्याम, अगरीष्याम, अगलिष्याम, अगलीष्याम