notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - कि (Samskrit Dhaturoop - ki)

कि

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चिकेति चिकितः चिक्यति
मध्यमपुरुषः चिकेषि चिकिथः चिकिथ
उत्तमपुरुषः चिकेमि चिकिवः चिकिमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चिकाय चिक्यतुः चिक्युः
मध्यमपुरुषः चिकयिथ, चिकेथ चिक्यथुः चिक्य
उत्तमपुरुषः चिकय, चिकाय चिक्यिव चिक्यिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः केता केतारौ केतारः
मध्यमपुरुषः केतासि केतास्थः केतास्थ
उत्तमपुरुषः केतास्मि केतास्वः केतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः केष्यति केष्यतः केष्यन्ति
मध्यमपुरुषः केष्यसि केष्यथः केष्यथ
उत्तमपुरुषः केष्यामि केष्यावः केष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चिकितात्, चिकिताद्, चिकेतु चिकिताम् चिक्यतु
मध्यमपुरुषः चिकितात्, चिकिताद्, चिकिहि चिकितम् चिकित
उत्तमपुरुषः चिकयानि चिकयाव चिकयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचिकेत्, अचिकेद् अचिकिताम् अचिकयुः
मध्यमपुरुषः अचिकेः अचिकितम् अचिकित
उत्तमपुरुषः अचिकयम् अचिकिव अचिकिम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चिकियात्, चिकियाद् चिकियाताम् चिकियुः
मध्यमपुरुषः चिकियाः चिकियातम् चिकियात
उत्तमपुरुषः चिकियाम् चिकियाव चिकियाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कीयात्, कीयाद् कीयास्ताम् कीयासुः
मध्यमपुरुषः कीयाः कीयास्तम् कीयास्त
उत्तमपुरुषः कीयासम् कीयास्व कीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकैषीत्, अकैषीद् अकैष्टाम् अकैषुः
मध्यमपुरुषः अकैषीः अकैष्टम् अकैष्ट
उत्तमपुरुषः अकैषम् अकैष्व अकैष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकेष्यत्, अकेष्यद् अकेष्यताम् अकेष्यन्
मध्यमपुरुषः अकेष्यः अकेष्यतम् अकेष्यत
उत्तमपुरुषः अकेष्यम् अकेष्याव अकेष्याम