संस्कृत धातुरूप - भस् (Samskrit Dhaturoop - bhas)

भस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभस्ति बब्धः बप्सति
मध्यमपुरुषः बभस्सि बब्धः बब्ध
उत्तमपुरुषः बभस्मि बप्स्वः बप्स्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभास बप्सतुः बप्सुः
मध्यमपुरुषः बभसिथ बप्सथुः बप्स
उत्तमपुरुषः बभस, बभास बप्सिव बप्सिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भसिता भसितारौ भसितारः
मध्यमपुरुषः भसितासि भसितास्थः भसितास्थ
उत्तमपुरुषः भसितास्मि भसितास्वः भसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भसिष्यति भसिष्यतः भसिष्यन्ति
मध्यमपुरुषः भसिष्यसि भसिष्यथः भसिष्यथ
उत्तमपुरुषः भसिष्यामि भसिष्यावः भसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बब्धात्, बब्धाद्, बभस्तु बब्धाम् बप्सतु
मध्यमपुरुषः बब्धात्, बब्धाद्, बभ्हि बब्धम् बब्ध
उत्तमपुरुषः बभसानि बभसाव बभसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबभत्, अबभद् अबब्धाम् अबप्सुः
मध्यमपुरुषः अबभः, अबभत्, अबभद् अबब्धम् अबब्ध
उत्तमपुरुषः अबभसम् अबप्स्व अबप्स्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बप्स्यात्, बप्स्याद् बप्स्याताम् बप्स्युः
मध्यमपुरुषः बप्स्याः बप्स्यातम् बप्स्यात
उत्तमपुरुषः बप्स्याम् बप्स्याव बप्स्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः प्स्यात्, प्स्याद् प्स्यास्ताम् प्स्यासुः
मध्यमपुरुषः प्स्याः प्स्यास्तम् प्स्यास्त
उत्तमपुरुषः प्स्यासम् प्स्यास्व प्स्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभसीत्, अभसीद्, अभासीत्, अभासीद् अभसिष्टाम्, अभासिष्टाम् अभसिषुः, अभासिषुः
मध्यमपुरुषः अभसीः, अभासीः अभसिष्टम्, अभासिष्टम् अभसिष्ट, अभासिष्ट
उत्तमपुरुषः अभसिषम्, अभासिषम् अभसिष्व, अभासिष्व अभसिष्म, अभासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभसिष्यत्, अभसिष्यद् अभसिष्यताम् अभसिष्यन्
मध्यमपुरुषः अभसिष्यः अभसिष्यतम् अभसिष्यत
उत्तमपुरुषः अभसिष्यम् अभसिष्याव अभसिष्याम