संस्कृत धातुरूप - खञ्ज् (Samskrit Dhaturoop - kha~nj)

खञ्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खञ्जति खञ्जतः खञ्जन्ति
मध्यमपुरुषः खञ्जसि खञ्जथः खञ्जथ
उत्तमपुरुषः खञ्जामि खञ्जावः खञ्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखञ्ज चखञ्जतुः चखञ्जुः
मध्यमपुरुषः चखञ्जिथ चखञ्जथुः चखञ्ज
उत्तमपुरुषः चखञ्ज चखञ्जिव चखञ्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खञ्जिता खञ्जितारौ खञ्जितारः
मध्यमपुरुषः खञ्जितासि खञ्जितास्थः खञ्जितास्थ
उत्तमपुरुषः खञ्जितास्मि खञ्जितास्वः खञ्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खञ्जिष्यति खञ्जिष्यतः खञ्जिष्यन्ति
मध्यमपुरुषः खञ्जिष्यसि खञ्जिष्यथः खञ्जिष्यथ
उत्तमपुरुषः खञ्जिष्यामि खञ्जिष्यावः खञ्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खञ्जतात्, खञ्जताद्, खञ्जतु खञ्जताम् खञ्जन्तु
मध्यमपुरुषः खञ्ज, खञ्जतात्, खञ्जताद् खञ्जतम् खञ्जत
उत्तमपुरुषः खञ्जानि खञ्जाव खञ्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखञ्जत्, अखञ्जद् अखञ्जताम् अखञ्जन्
मध्यमपुरुषः अखञ्जः अखञ्जतम् अखञ्जत
उत्तमपुरुषः अखञ्जम् अखञ्जाव अखञ्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खञ्जेत्, खञ्जेद् खञ्जेताम् खञ्जेयुः
मध्यमपुरुषः खञ्जेः खञ्जेतम् खञ्जेत
उत्तमपुरुषः खञ्जेयम् खञ्जेव खञ्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खञ्ज्यात्, खञ्ज्याद् खञ्ज्यास्ताम् खञ्ज्यासुः
मध्यमपुरुषः खञ्ज्याः खञ्ज्यास्तम् खञ्ज्यास्त
उत्तमपुरुषः खञ्ज्यासम् खञ्ज्यास्व खञ्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखञ्जीत्, अखञ्जीद् अखञ्जिष्टाम् अखञ्जिषुः
मध्यमपुरुषः अखञ्जीः अखञ्जिष्टम् अखञ्जिष्ट
उत्तमपुरुषः अखञ्जिषम् अखञ्जिष्व अखञ्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखञ्जिष्यत्, अखञ्जिष्यद् अखञ्जिष्यताम् अखञ्जिष्यन्
मध्यमपुरुषः अखञ्जिष्यः अखञ्जिष्यतम् अखञ्जिष्यत
उत्तमपुरुषः अखञ्जिष्यम् अखञ्जिष्याव अखञ्जिष्याम