संस्कृत धातुरूप - कव् (Samskrit Dhaturoop - kav)

कव्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कवति कवतः कवन्ति
मध्यमपुरुषः कवसि कवथः कवथ
उत्तमपुरुषः कवामि कवावः कवामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकाव चकवतुः चकवुः
मध्यमपुरुषः चकविथ चकवथुः चकव
उत्तमपुरुषः चकव, चकाव चकविव चकविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कविता कवितारौ कवितारः
मध्यमपुरुषः कवितासि कवितास्थः कवितास्थ
उत्तमपुरुषः कवितास्मि कवितास्वः कवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कविष्यति कविष्यतः कविष्यन्ति
मध्यमपुरुषः कविष्यसि कविष्यथः कविष्यथ
उत्तमपुरुषः कविष्यामि कविष्यावः कविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कवतात्, कवताद्, कवतु कवताम् कवन्तु
मध्यमपुरुषः कव, कवतात्, कवताद् कवतम् कवत
उत्तमपुरुषः कवानि कवाव कवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकवत्, अकवद् अकवताम् अकवन्
मध्यमपुरुषः अकवः अकवतम् अकवत
उत्तमपुरुषः अकवम् अकवाव अकवाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कवेत्, कवेद् कवेताम् कवेयुः
मध्यमपुरुषः कवेः कवेतम् कवेत
उत्तमपुरुषः कवेयम् कवेव कवेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कव्यात्, कव्याद् कव्यास्ताम् कव्यासुः
मध्यमपुरुषः कव्याः कव्यास्तम् कव्यास्त
उत्तमपुरुषः कव्यासम् कव्यास्व कव्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकवीत्, अकवीद्, अकावीत्, अकावीद् अकविष्टाम्, अकाविष्टाम् अकविषुः, अकाविषुः
मध्यमपुरुषः अकवीः, अकावीः अकविष्टम्, अकाविष्टम् अकविष्ट, अकाविष्ट
उत्तमपुरुषः अकविषम्, अकाविषम् अकविष्व, अकाविष्व अकविष्म, अकाविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकविष्यत्, अकविष्यद् अकविष्यताम् अकविष्यन्
मध्यमपुरुषः अकविष्यः अकविष्यतम् अकविष्यत
उत्तमपुरुषः अकविष्यम् अकविष्याव अकविष्याम