संस्कृत धातुरूप - खर्द् (Samskrit Dhaturoop - khard)

खर्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्दति खर्दतः खर्दन्ति
मध्यमपुरुषः खर्दसि खर्दथः खर्दथ
उत्तमपुरुषः खर्दामि खर्दावः खर्दामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखर्द चखर्दतुः चखर्दुः
मध्यमपुरुषः चखर्दिथ चखर्दथुः चखर्द
उत्तमपुरुषः चखर्द चखर्दिव चखर्दिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्दिता खर्दितारौ खर्दितारः
मध्यमपुरुषः खर्दितासि खर्दितास्थः खर्दितास्थ
उत्तमपुरुषः खर्दितास्मि खर्दितास्वः खर्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्दिष्यति खर्दिष्यतः खर्दिष्यन्ति
मध्यमपुरुषः खर्दिष्यसि खर्दिष्यथः खर्दिष्यथ
उत्तमपुरुषः खर्दिष्यामि खर्दिष्यावः खर्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्दतात्, खर्दताद्, खर्दतु खर्दताम् खर्दन्तु
मध्यमपुरुषः खर्द, खर्दतात्, खर्दताद् खर्दतम् खर्दत
उत्तमपुरुषः खर्दानि खर्दाव खर्दाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्दत्, अखर्दद् अखर्दताम् अखर्दन्
मध्यमपुरुषः अखर्दः अखर्दतम् अखर्दत
उत्तमपुरुषः अखर्दम् अखर्दाव अखर्दाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्देत्, खर्देद् खर्देताम् खर्देयुः
मध्यमपुरुषः खर्देः खर्देतम् खर्देत
उत्तमपुरुषः खर्देयम् खर्देव खर्देम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्द्यात्, खर्द्याद् खर्द्यास्ताम् खर्द्यासुः
मध्यमपुरुषः खर्द्याः खर्द्यास्तम् खर्द्यास्त
उत्तमपुरुषः खर्द्यासम् खर्द्यास्व खर्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्दीत्, अखर्दीद् अखर्दिष्टाम् अखर्दिषुः
मध्यमपुरुषः अखर्दीः अखर्दिष्टम् अखर्दिष्ट
उत्तमपुरुषः अखर्दिषम् अखर्दिष्व अखर्दिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्दिष्यत्, अखर्दिष्यद् अखर्दिष्यताम् अखर्दिष्यन्
मध्यमपुरुषः अखर्दिष्यः अखर्दिष्यतम् अखर्दिष्यत
उत्तमपुरुषः अखर्दिष्यम् अखर्दिष्याव अखर्दिष्याम