संस्कृत धातुरूप - कर्द् (Samskrit Dhaturoop - kard)

कर्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्दति कर्दतः कर्दन्ति
मध्यमपुरुषः कर्दसि कर्दथः कर्दथ
उत्तमपुरुषः कर्दामि कर्दावः कर्दामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकर्द चकर्दतुः चकर्दुः
मध्यमपुरुषः चकर्दिथ चकर्दथुः चकर्द
उत्तमपुरुषः चकर्द चकर्दिव चकर्दिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्दिता कर्दितारौ कर्दितारः
मध्यमपुरुषः कर्दितासि कर्दितास्थः कर्दितास्थ
उत्तमपुरुषः कर्दितास्मि कर्दितास्वः कर्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्दिष्यति कर्दिष्यतः कर्दिष्यन्ति
मध्यमपुरुषः कर्दिष्यसि कर्दिष्यथः कर्दिष्यथ
उत्तमपुरुषः कर्दिष्यामि कर्दिष्यावः कर्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्दतात्, कर्दताद्, कर्दतु कर्दताम् कर्दन्तु
मध्यमपुरुषः कर्द, कर्दतात्, कर्दताद् कर्दतम् कर्दत
उत्तमपुरुषः कर्दानि कर्दाव कर्दाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्दत्, अकर्दद् अकर्दताम् अकर्दन्
मध्यमपुरुषः अकर्दः अकर्दतम् अकर्दत
उत्तमपुरुषः अकर्दम् अकर्दाव अकर्दाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्देत्, कर्देद् कर्देताम् कर्देयुः
मध्यमपुरुषः कर्देः कर्देतम् कर्देत
उत्तमपुरुषः कर्देयम् कर्देव कर्देम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्द्यात्, कर्द्याद् कर्द्यास्ताम् कर्द्यासुः
मध्यमपुरुषः कर्द्याः कर्द्यास्तम् कर्द्यास्त
उत्तमपुरुषः कर्द्यासम् कर्द्यास्व कर्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्दीत्, अकर्दीद् अकर्दिष्टाम् अकर्दिषुः
मध्यमपुरुषः अकर्दीः अकर्दिष्टम् अकर्दिष्ट
उत्तमपुरुषः अकर्दिषम् अकर्दिष्व अकर्दिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्दिष्यत्, अकर्दिष्यद् अकर्दिष्यताम् अकर्दिष्यन्
मध्यमपुरुषः अकर्दिष्यः अकर्दिष्यतम् अकर्दिष्यत
उत्तमपुरुषः अकर्दिष्यम् अकर्दिष्याव अकर्दिष्याम