#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - खड् (Samskrit Dhaturoop - khaD)

खड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयति खाडयतः खाडयन्ति
मध्यमपुरुषः खाडयसि खाडयथः खाडयथ
उत्तमपुरुषः खाडयामि खाडयावः खाडयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयाञ्चकार, खाडयामास, खाडयाम्बभूव खाडयाञ्चक्रतुः, खाडयामासतुः, खाडयाम्बभूवतुः खाडयाञ्चक्रुः, खाडयामासुः, खाडयाम्बभूवुः
मध्यमपुरुषः खाडयाञ्चकर्थ, खाडयामासिथ, खाडयाम्बभूविथ खाडयाञ्चक्रथुः, खाडयामासथुः, खाडयाम्बभूवथुः खाडयाञ्चक्र, खाडयामास, खाडयाम्बभूव
उत्तमपुरुषः खाडयाञ्चकर, खाडयाञ्चकार, खाडयामास, खाडयाम्बभूव खाडयाञ्चकृव, खाडयामासिव, खाडयाम्बभूविव खाडयाञ्चकृम, खाडयामासिम, खाडयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयिता खाडयितारौ खाडयितारः
मध्यमपुरुषः खाडयितासि खाडयितास्थः खाडयितास्थ
उत्तमपुरुषः खाडयितास्मि खाडयितास्वः खाडयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयिष्यति खाडयिष्यतः खाडयिष्यन्ति
मध्यमपुरुषः खाडयिष्यसि खाडयिष्यथः खाडयिष्यथ
उत्तमपुरुषः खाडयिष्यामि खाडयिष्यावः खाडयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयतात्, खाडयताद्, खाडयतु खाडयताम् खाडयन्तु
मध्यमपुरुषः खाडय, खाडयतात्, खाडयताद् खाडयतम् खाडयत
उत्तमपुरुषः खाडयानि खाडयाव खाडयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखाडयत्, अखाडयद् अखाडयताम् अखाडयन्
मध्यमपुरुषः अखाडयः अखाडयतम् अखाडयत
उत्तमपुरुषः अखाडयम् अखाडयाव अखाडयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयेत्, खाडयेद् खाडयेताम् खाडयेयुः
मध्यमपुरुषः खाडयेः खाडयेतम् खाडयेत
उत्तमपुरुषः खाडयेयम् खाडयेव खाडयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाड्यात्, खाड्याद् खाड्यास्ताम् खाड्यासुः
मध्यमपुरुषः खाड्याः खाड्यास्तम् खाड्यास्त
उत्तमपुरुषः खाड्यासम् खाड्यास्व खाड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचीखडत्, अचीखडद् अचीखडताम् अचीखडन्
मध्यमपुरुषः अचीखडः अचीखडतम् अचीखडत
उत्तमपुरुषः अचीखडम् अचीखडाव अचीखडाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखाडयिष्यत्, अखाडयिष्यद् अखाडयिष्यताम् अखाडयिष्यन्
मध्यमपुरुषः अखाडयिष्यः अखाडयिष्यतम् अखाडयिष्यत
उत्तमपुरुषः अखाडयिष्यम् अखाडयिष्याव अखाडयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयते खाडयेते खाडयन्ते
मध्यमपुरुषः खाडयसे खाडयेथे खाडयध्वे
उत्तमपुरुषः खाडये खाडयावहे खाडयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयाञ्चक्रे, खाडयामास, खाडयाम्बभूव खाडयाञ्चक्राते, खाडयामासतुः, खाडयाम्बभूवतुः खाडयाञ्चक्रिरे, खाडयामासुः, खाडयाम्बभूवुः
मध्यमपुरुषः खाडयाञ्चकृषे, खाडयामासिथ, खाडयाम्बभूविथ खाडयाञ्चक्राथे, खाडयामासथुः, खाडयाम्बभूवथुः खाडयाञ्चकृढ्वे, खाडयामास, खाडयाम्बभूव
उत्तमपुरुषः खाडयाञ्चक्रे, खाडयामास, खाडयाम्बभूव खाडयाञ्चकृवहे, खाडयामासिव, खाडयाम्बभूविव खाडयाञ्चकृमहे, खाडयामासिम, खाडयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयिता खाडयितारौ खाडयितारः
मध्यमपुरुषः खाडयितासे खाडयितासाथे खाडयिताध्वे
उत्तमपुरुषः खाडयिताहे खाडयितास्वहे खाडयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयिष्यते खाडयिष्येते खाडयिष्यन्ते
मध्यमपुरुषः खाडयिष्यसे खाडयिष्येथे खाडयिष्यध्वे
उत्तमपुरुषः खाडयिष्ये खाडयिष्यावहे खाडयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयताम् खाडयेताम् खाडयन्ताम्
मध्यमपुरुषः खाडयस्व खाडयेथाम् खाडयध्वम्
उत्तमपुरुषः खाडयै खाडयावहै खाडयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखाडयत अखाडयेताम् अखाडयन्त
मध्यमपुरुषः अखाडयथाः अखाडयेथाम् अखाडयध्वम्
उत्तमपुरुषः अखाडये अखाडयावहि अखाडयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयेत खाडयेयाताम् खाडयेरन्
मध्यमपुरुषः खाडयेथाः खाडयेयाथाम् खाडयेध्वम्
उत्तमपुरुषः खाडयेय खाडयेवहि खाडयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खाडयिषीष्ट खाडयिषीयास्ताम् खाडयिषीरन्
मध्यमपुरुषः खाडयिषीष्ठाः खाडयिषीयास्थाम् खाडयिषीढ्वम्, खाडयिषीध्वम्
उत्तमपुरुषः खाडयिषीय खाडयिषीवहि खाडयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचीखडत अचीखडेताम् अचीखडन्त
मध्यमपुरुषः अचीखडथाः अचीखडेथाम् अचीखडध्वम्
उत्तमपुरुषः अचीखडे अचीखडावहि अचीखडामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखाडयिष्यत अखाडयिष्येताम् अखाडयिष्यन्त
मध्यमपुरुषः अखाडयिष्यथाः अखाडयिष्येथाम् अखाडयिष्यध्वम्
उत्तमपुरुषः अखाडयिष्ये अखाडयिष्यावहि अखाडयिष्यामहि