#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गुण्ड् (Samskrit Dhaturoop - guND)

गुण्ड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डति, गुण्डयति गुण्डतः, गुण्डयतः गुण्डन्ति, गुण्डयन्ति
मध्यमपुरुषः गुण्डयसि, गुण्डसि गुण्डथः, गुण्डयथः गुण्डथ, गुण्डयथ
उत्तमपुरुषः गुण्डयामि, गुण्डामि गुण्डयावः, गुण्डावः गुण्डयामः, गुण्डामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयाञ्चकार, गुण्डयामास, गुण्डयाम्बभूव, जुगुण्ड गुण्डयाञ्चक्रतुः, गुण्डयामासतुः, गुण्डयाम्बभूवतुः, जुगुण्डतुः गुण्डयाञ्चक्रुः, गुण्डयामासुः, गुण्डयाम्बभूवुः, जुगुण्डुः
मध्यमपुरुषः गुण्डयाञ्चकर्थ, गुण्डयामासिथ, गुण्डयाम्बभूविथ, जुगुण्डिथ गुण्डयाञ्चक्रथुः, गुण्डयामासथुः, गुण्डयाम्बभूवथुः, जुगुण्डथुः गुण्डयाञ्चक्र, गुण्डयामास, गुण्डयाम्बभूव, जुगुण्ड
उत्तमपुरुषः गुण्डयाञ्चकर, गुण्डयाञ्चकार, गुण्डयामास, गुण्डयाम्बभूव, जुगुण्ड गुण्डयाञ्चकृव, गुण्डयामासिव, गुण्डयाम्बभूविव, जुगुण्डिव गुण्डयाञ्चकृम, गुण्डयामासिम, गुण्डयाम्बभूविम, जुगुण्डिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयिता, गुण्डिता गुण्डयितारौ, गुण्डितारौ गुण्डयितारः, गुण्डितारः
मध्यमपुरुषः गुण्डयितासि, गुण्डितासि गुण्डयितास्थः, गुण्डितास्थः गुण्डयितास्थ, गुण्डितास्थ
उत्तमपुरुषः गुण्डयितास्मि, गुण्डितास्मि गुण्डयितास्वः, गुण्डितास्वः गुण्डयितास्मः, गुण्डितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयिष्यति, गुण्डिष्यति गुण्डयिष्यतः, गुण्डिष्यतः गुण्डयिष्यन्ति, गुण्डिष्यन्ति
मध्यमपुरुषः गुण्डयिष्यसि, गुण्डिष्यसि गुण्डयिष्यथः, गुण्डिष्यथः गुण्डयिष्यथ, गुण्डिष्यथ
उत्तमपुरुषः गुण्डयिष्यामि, गुण्डिष्यामि गुण्डयिष्यावः, गुण्डिष्यावः गुण्डयिष्यामः, गुण्डिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डतात्, गुण्डताद्, गुण्डतु, गुण्डयतात्, गुण्डयताद्, गुण्डयतु गुण्डताम्, गुण्डयताम् गुण्डन्तु, गुण्डयन्तु
मध्यमपुरुषः गुण्ड, गुण्डतात्, गुण्डताद्, गुण्डय, गुण्डयतात्, गुण्डयताद् गुण्डतम्, गुण्डयतम् गुण्डत, गुण्डयत
उत्तमपुरुषः गुण्डयानि, गुण्डानि गुण्डयाव, गुण्डाव गुण्डयाम, गुण्डाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुण्डत्, अगुण्डद्, अगुण्डयत्, अगुण्डयद् अगुण्डताम्, अगुण्डयताम् अगुण्डन्, अगुण्डयन्
मध्यमपुरुषः अगुण्डः, अगुण्डयः अगुण्डतम्, अगुण्डयतम् अगुण्डत, अगुण्डयत
उत्तमपुरुषः अगुण्डम्, अगुण्डयम् अगुण्डयाव, अगुण्डाव अगुण्डयाम, अगुण्डाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयेत्, गुण्डयेद्, गुण्डेत्, गुण्डेद् गुण्डयेताम्, गुण्डेताम् गुण्डयेयुः, गुण्डेयुः
मध्यमपुरुषः गुण्डयेः, गुण्डेः गुण्डयेतम्, गुण्डेतम् गुण्डयेत, गुण्डेत
उत्तमपुरुषः गुण्डयेयम्, गुण्डेयम् गुण्डयेव, गुण्डेव गुण्डयेम, गुण्डेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्ड्यात्, गुण्ड्याद् गुण्ड्यास्ताम् गुण्ड्यासुः
मध्यमपुरुषः गुण्ड्याः गुण्ड्यास्तम् गुण्ड्यास्त
उत्तमपुरुषः गुण्ड्यासम् गुण्ड्यास्व गुण्ड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुण्डीत्, अगुण्डीद्, अजुगुण्डत्, अजुगुण्डद् अगुण्डिष्टाम्, अजुगुण्डताम् अगुण्डिषुः, अजुगुण्डन्
मध्यमपुरुषः अगुण्डीः, अजुगुण्डः अगुण्डिष्टम्, अजुगुण्डतम् अगुण्डिष्ट, अजुगुण्डत
उत्तमपुरुषः अगुण्डिषम्, अजुगुण्डम् अगुण्डिष्व, अजुगुण्डाव अगुण्डिष्म, अजुगुण्डाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुण्डयिष्यत्, अगुण्डयिष्यद्, अगुण्डिष्यत्, अगुण्डिष्यद् अगुण्डयिष्यताम्, अगुण्डिष्यताम् अगुण्डयिष्यन्, अगुण्डिष्यन्
मध्यमपुरुषः अगुण्डयिष्यः, अगुण्डिष्यः अगुण्डयिष्यतम्, अगुण्डिष्यतम् अगुण्डयिष्यत, अगुण्डिष्यत
उत्तमपुरुषः अगुण्डयिष्यम्, अगुण्डिष्यम् अगुण्डयिष्याव, अगुण्डिष्याव अगुण्डयिष्याम, अगुण्डिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयते गुण्डयेते गुण्डयन्ते
मध्यमपुरुषः गुण्डयसे गुण्डयेथे गुण्डयध्वे
उत्तमपुरुषः गुण्डये गुण्डयावहे गुण्डयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयाञ्चक्रे, गुण्डयामास, गुण्डयाम्बभूव गुण्डयाञ्चक्राते, गुण्डयामासतुः, गुण्डयाम्बभूवतुः गुण्डयाञ्चक्रिरे, गुण्डयामासुः, गुण्डयाम्बभूवुः
मध्यमपुरुषः गुण्डयाञ्चकृषे, गुण्डयामासिथ, गुण्डयाम्बभूविथ गुण्डयाञ्चक्राथे, गुण्डयामासथुः, गुण्डयाम्बभूवथुः गुण्डयाञ्चकृढ्वे, गुण्डयामास, गुण्डयाम्बभूव
उत्तमपुरुषः गुण्डयाञ्चक्रे, गुण्डयामास, गुण्डयाम्बभूव गुण्डयाञ्चकृवहे, गुण्डयामासिव, गुण्डयाम्बभूविव गुण्डयाञ्चकृमहे, गुण्डयामासिम, गुण्डयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयिता गुण्डयितारौ गुण्डयितारः
मध्यमपुरुषः गुण्डयितासे गुण्डयितासाथे गुण्डयिताध्वे
उत्तमपुरुषः गुण्डयिताहे गुण्डयितास्वहे गुण्डयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयिष्यते गुण्डयिष्येते गुण्डयिष्यन्ते
मध्यमपुरुषः गुण्डयिष्यसे गुण्डयिष्येथे गुण्डयिष्यध्वे
उत्तमपुरुषः गुण्डयिष्ये गुण्डयिष्यावहे गुण्डयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयताम् गुण्डयेताम् गुण्डयन्ताम्
मध्यमपुरुषः गुण्डयस्व गुण्डयेथाम् गुण्डयध्वम्
उत्तमपुरुषः गुण्डयै गुण्डयावहै गुण्डयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुण्डयत अगुण्डयेताम् अगुण्डयन्त
मध्यमपुरुषः अगुण्डयथाः अगुण्डयेथाम् अगुण्डयध्वम्
उत्तमपुरुषः अगुण्डये अगुण्डयावहि अगुण्डयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयेत गुण्डयेयाताम् गुण्डयेरन्
मध्यमपुरुषः गुण्डयेथाः गुण्डयेयाथाम् गुण्डयेध्वम्
उत्तमपुरुषः गुण्डयेय गुण्डयेवहि गुण्डयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्डयिषीष्ट गुण्डयिषीयास्ताम् गुण्डयिषीरन्
मध्यमपुरुषः गुण्डयिषीष्ठाः गुण्डयिषीयास्थाम् गुण्डयिषीढ्वम्, गुण्डयिषीध्वम्
उत्तमपुरुषः गुण्डयिषीय गुण्डयिषीवहि गुण्डयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजुगुण्डत अजुगुण्डेताम् अजुगुण्डन्त
मध्यमपुरुषः अजुगुण्डथाः अजुगुण्डेथाम् अजुगुण्डध्वम्
उत्तमपुरुषः अजुगुण्डे अजुगुण्डावहि अजुगुण्डामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुण्डयिष्यत अगुण्डयिष्येताम् अगुण्डयिष्यन्त
मध्यमपुरुषः अगुण्डयिष्यथाः अगुण्डयिष्येथाम् अगुण्डयिष्यध्वम्
उत्तमपुरुषः अगुण्डयिष्ये अगुण्डयिष्यावहि अगुण्डयिष्यामहि