Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - कङ्क् (Samskrit Dhaturoop - ka~Nk)

कङ्क्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कङ्कते कङ्केते कङ्कन्ते
मध्यमपुरुषः कङ्कसे कङ्केथे कङ्कध्वे
उत्तमपुरुषः कङ्के कङ्कावहे कङ्कामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकङ्के चकङ्काते चकङ्किरे
मध्यमपुरुषः चकङ्किषे चकङ्काथे चकङ्किध्वे
उत्तमपुरुषः चकङ्के चकङ्किवहे चकङ्किमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कङ्किता कङ्कितारौ कङ्कितारः
मध्यमपुरुषः कङ्कितासे कङ्कितासाथे कङ्किताध्वे
उत्तमपुरुषः कङ्किताहे कङ्कितास्वहे कङ्कितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कङ्किष्यते कङ्किष्येते कङ्किष्यन्ते
मध्यमपुरुषः कङ्किष्यसे कङ्किष्येथे कङ्किष्यध्वे
उत्तमपुरुषः कङ्किष्ये कङ्किष्यावहे कङ्किष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कङ्कताम् कङ्केताम् कङ्कन्ताम्
मध्यमपुरुषः कङ्कस्व कङ्केथाम् कङ्कध्वम्
उत्तमपुरुषः कङ्कै कङ्कावहै कङ्कामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकङ्कत अकङ्केताम् अकङ्कन्त
मध्यमपुरुषः अकङ्कथाः अकङ्केथाम् अकङ्कध्वम्
उत्तमपुरुषः अकङ्के अकङ्कावहि अकङ्कामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कङ्केत कङ्केयाताम् कङ्केरन्
मध्यमपुरुषः कङ्केथाः कङ्केयाथाम् कङ्केध्वम्
उत्तमपुरुषः कङ्केय कङ्केवहि कङ्केमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कङ्किषीष्ट कङ्किषीयास्ताम् कङ्किषीरन्
मध्यमपुरुषः कङ्किषीष्ठाः कङ्किषीयास्थाम् कङ्किषीध्वम्
उत्तमपुरुषः कङ्किषीय कङ्किषीवहि कङ्किषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकङ्किष्ट अकङ्किषाताम् अकङ्किषत
मध्यमपुरुषः अकङ्किष्ठाः अकङ्किषाथाम् अकङ्किध्वम्
उत्तमपुरुषः अकङ्किषि अकङ्किष्वहि अकङ्किष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकङ्किष्यत अकङ्किष्येताम् अकङ्किष्यन्त
मध्यमपुरुषः अकङ्किष्यथाः अकङ्किष्येथाम् अकङ्किष्यध्वम्
उत्तमपुरुषः अकङ्किष्ये अकङ्किष्यावहि अकङ्किष्यामहि