Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - चक् (Samskrit Dhaturoop - chak)

चक्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकते चकेते चकन्ते
मध्यमपुरुषः चकसे चकेथे चकध्वे
उत्तमपुरुषः चके चकावहे चकामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चेके चेकाते चेकिरे
मध्यमपुरुषः चेकिषे चेकाथे चेकिध्वे
उत्तमपुरुषः चेके चेकिवहे चेकिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकिता चकितारौ चकितारः
मध्यमपुरुषः चकितासे चकितासाथे चकिताध्वे
उत्तमपुरुषः चकिताहे चकितास्वहे चकितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकिष्यते चकिष्येते चकिष्यन्ते
मध्यमपुरुषः चकिष्यसे चकिष्येथे चकिष्यध्वे
उत्तमपुरुषः चकिष्ये चकिष्यावहे चकिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकताम् चकेताम् चकन्ताम्
मध्यमपुरुषः चकस्व चकेथाम् चकध्वम्
उत्तमपुरुषः चकै चकावहै चकामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकत अचकेताम् अचकन्त
मध्यमपुरुषः अचकथाः अचकेथाम् अचकध्वम्
उत्तमपुरुषः अचके अचकावहि अचकामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकेत चकेयाताम् चकेरन्
मध्यमपुरुषः चकेथाः चकेयाथाम् चकेध्वम्
उत्तमपुरुषः चकेय चकेवहि चकेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकिषीष्ट चकिषीयास्ताम् चकिषीरन्
मध्यमपुरुषः चकिषीष्ठाः चकिषीयास्थाम् चकिषीध्वम्
उत्तमपुरुषः चकिषीय चकिषीवहि चकिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकिष्ट अचकिषाताम् अचकिषत
मध्यमपुरुषः अचकिष्ठाः अचकिषाथाम् अचकिध्वम्
उत्तमपुरुषः अचकिषि अचकिष्वहि अचकिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकिष्यत अचकिष्येताम् अचकिष्यन्त
मध्यमपुरुषः अचकिष्यथाः अचकिष्येथाम् अचकिष्यध्वम्
उत्तमपुरुषः अचकिष्ये अचकिष्यावहि अचकिष्यामहि