संस्कृत धातुरूप - कञ्च् (Samskrit Dhaturoop - ka~nch)

कञ्च्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कञ्चते कञ्चेते कञ्चन्ते
मध्यमपुरुषः कञ्चसे कञ्चेथे कञ्चध्वे
उत्तमपुरुषः कञ्चे कञ्चावहे कञ्चामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकञ्चे चकञ्चाते चकञ्चिरे
मध्यमपुरुषः चकञ्चिषे चकञ्चाथे चकञ्चिध्वे
उत्तमपुरुषः चकञ्चे चकञ्चिवहे चकञ्चिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कञ्चिता कञ्चितारौ कञ्चितारः
मध्यमपुरुषः कञ्चितासे कञ्चितासाथे कञ्चिताध्वे
उत्तमपुरुषः कञ्चिताहे कञ्चितास्वहे कञ्चितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कञ्चिष्यते कञ्चिष्येते कञ्चिष्यन्ते
मध्यमपुरुषः कञ्चिष्यसे कञ्चिष्येथे कञ्चिष्यध्वे
उत्तमपुरुषः कञ्चिष्ये कञ्चिष्यावहे कञ्चिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कञ्चताम् कञ्चेताम् कञ्चन्ताम्
मध्यमपुरुषः कञ्चस्व कञ्चेथाम् कञ्चध्वम्
उत्तमपुरुषः कञ्चै कञ्चावहै कञ्चामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकञ्चत अकञ्चेताम् अकञ्चन्त
मध्यमपुरुषः अकञ्चथाः अकञ्चेथाम् अकञ्चध्वम्
उत्तमपुरुषः अकञ्चे अकञ्चावहि अकञ्चामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कञ्चेत कञ्चेयाताम् कञ्चेरन्
मध्यमपुरुषः कञ्चेथाः कञ्चेयाथाम् कञ्चेध्वम्
उत्तमपुरुषः कञ्चेय कञ्चेवहि कञ्चेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कञ्चिषीष्ट कञ्चिषीयास्ताम् कञ्चिषीरन्
मध्यमपुरुषः कञ्चिषीष्ठाः कञ्चिषीयास्थाम् कञ्चिषीध्वम्
उत्तमपुरुषः कञ्चिषीय कञ्चिषीवहि कञ्चिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकञ्चिष्ट अकञ्चिषाताम् अकञ्चिषत
मध्यमपुरुषः अकञ्चिष्ठाः अकञ्चिषाथाम् अकञ्चिध्वम्
उत्तमपुरुषः अकञ्चिषि अकञ्चिष्वहि अकञ्चिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकञ्चिष्यत अकञ्चिष्येताम् अकञ्चिष्यन्त
मध्यमपुरुषः अकञ्चिष्यथाः अकञ्चिष्येथाम् अकञ्चिष्यध्वम्
उत्तमपुरुषः अकञ्चिष्ये अकञ्चिष्यावहि अकञ्चिष्यामहि