संस्कृत धातुरूप - कच् (Samskrit Dhaturoop - kach)

कच्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कचते कचेते कचन्ते
मध्यमपुरुषः कचसे कचेथे कचध्वे
उत्तमपुरुषः कचे कचावहे कचामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकचे चकचाते चकचिरे
मध्यमपुरुषः चकचिषे चकचाथे चकचिध्वे
उत्तमपुरुषः चकचे चकचिवहे चकचिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कचिता कचितारौ कचितारः
मध्यमपुरुषः कचितासे कचितासाथे कचिताध्वे
उत्तमपुरुषः कचिताहे कचितास्वहे कचितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कचिष्यते कचिष्येते कचिष्यन्ते
मध्यमपुरुषः कचिष्यसे कचिष्येथे कचिष्यध्वे
उत्तमपुरुषः कचिष्ये कचिष्यावहे कचिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कचताम् कचेताम् कचन्ताम्
मध्यमपुरुषः कचस्व कचेथाम् कचध्वम्
उत्तमपुरुषः कचै कचावहै कचामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकचत अकचेताम् अकचन्त
मध्यमपुरुषः अकचथाः अकचेथाम् अकचध्वम्
उत्तमपुरुषः अकचे अकचावहि अकचामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कचेत कचेयाताम् कचेरन्
मध्यमपुरुषः कचेथाः कचेयाथाम् कचेध्वम्
उत्तमपुरुषः कचेय कचेवहि कचेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कचिषीष्ट कचिषीयास्ताम् कचिषीरन्
मध्यमपुरुषः कचिषीष्ठाः कचिषीयास्थाम् कचिषीध्वम्
उत्तमपुरुषः कचिषीय कचिषीवहि कचिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकचिष्ट अकचिषाताम् अकचिषत
मध्यमपुरुषः अकचिष्ठाः अकचिषाथाम् अकचिध्वम्
उत्तमपुरुषः अकचिषि अकचिष्वहि अकचिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकचिष्यत अकचिष्येताम् अकचिष्यन्त
मध्यमपुरुषः अकचिष्यथाः अकचिष्येथाम् अकचिष्यध्वम्
उत्तमपुरुषः अकचिष्ये अकचिष्यावहि अकचिष्यामहि