notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - कै (Samskrit Dhaturoop - kai)

कै

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कायति कायतः कायन्ति
मध्यमपुरुषः कायसि कायथः कायथ
उत्तमपुरुषः कायामि कायावः कायामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकौ चकतुः चकुः
मध्यमपुरुषः चकाथ, चकिथ चकथुः चक
उत्तमपुरुषः चकौ चकिव चकिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः काता कातारौ कातारः
मध्यमपुरुषः कातासि कातास्थः कातास्थ
उत्तमपुरुषः कातास्मि कातास्वः कातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कास्यति कास्यतः कास्यन्ति
मध्यमपुरुषः कास्यसि कास्यथः कास्यथ
उत्तमपुरुषः कास्यामि कास्यावः कास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कायतात्, कायताद्, कायतु कायताम् कायन्तु
मध्यमपुरुषः काय, कायतात्, कायताद् कायतम् कायत
उत्तमपुरुषः कायानि कायाव कायाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकायत्, अकायद् अकायताम् अकायन्
मध्यमपुरुषः अकायः अकायतम् अकायत
उत्तमपुरुषः अकायम् अकायाव अकायाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कायेत्, कायेद् कायेताम् कायेयुः
मध्यमपुरुषः कायेः कायेतम् कायेत
उत्तमपुरुषः कायेयम् कायेव कायेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कायात्, कायाद् कायास्ताम् कायासुः
मध्यमपुरुषः कायाः कायास्तम् कायास्त
उत्तमपुरुषः कायासम् कायास्व कायास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकासीत्, अकासीद् अकासिष्टाम् अकासिषुः
मध्यमपुरुषः अकासीः अकासिष्टम् अकासिष्ट
उत्तमपुरुषः अकासिषम् अकासिष्व अकासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकास्यत्, अकास्यद् अकास्यताम् अकास्यन्
मध्यमपुरुषः अकास्यः अकास्यतम् अकास्यत
उत्तमपुरुषः अकास्यम् अकास्याव अकास्याम