संस्कृत धातुरूप - गै (Samskrit Dhaturoop - gai)

गै

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गायति गायतः गायन्ति
मध्यमपुरुषः गायसि गायथः गायथ
उत्तमपुरुषः गायामि गायावः गायामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगौ जगतुः जगुः
मध्यमपुरुषः जगाथ, जगिथ जगथुः जग
उत्तमपुरुषः जगौ जगिव जगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गाता गातारौ गातारः
मध्यमपुरुषः गातासि गातास्थः गातास्थ
उत्तमपुरुषः गातास्मि गातास्वः गातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गास्यति गास्यतः गास्यन्ति
मध्यमपुरुषः गास्यसि गास्यथः गास्यथ
उत्तमपुरुषः गास्यामि गास्यावः गास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गायतात्, गायताद्, गायतु गायताम् गायन्तु
मध्यमपुरुषः गाय, गायतात्, गायताद् गायतम् गायत
उत्तमपुरुषः गायानि गायाव गायाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगायत्, अगायद् अगायताम् अगायन्
मध्यमपुरुषः अगायः अगायतम् अगायत
उत्तमपुरुषः अगायम् अगायाव अगायाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गायेत्, गायेद् गायेताम् गायेयुः
मध्यमपुरुषः गायेः गायेतम् गायेत
उत्तमपुरुषः गायेयम् गायेव गायेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गेयात्, गेयाद् गेयास्ताम् गेयासुः
मध्यमपुरुषः गेयाः गेयास्तम् गेयास्त
उत्तमपुरुषः गेयासम् गेयास्व गेयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगासीत्, अगासीद् अगासिष्टाम् अगासिषुः
मध्यमपुरुषः अगासीः अगासिष्टम् अगासिष्ट
उत्तमपुरुषः अगासिषम् अगासिष्व अगासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगास्यत्, अगास्यद् अगास्यताम् अगास्यन्
मध्यमपुरुषः अगास्यः अगास्यतम् अगास्यत
उत्तमपुरुषः अगास्यम् अगास्याव अगास्याम