संस्कृत धातुरूप - कड्ड् (Samskrit Dhaturoop - kaDD)

कड्ड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कड्डति कड्डतः कड्डन्ति
मध्यमपुरुषः कड्डसि कड्डथः कड्डथ
उत्तमपुरुषः कड्डामि कड्डावः कड्डामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकड्ड चकड्डतुः चकड्डुः
मध्यमपुरुषः चकड्डिथ चकड्डथुः चकड्ड
उत्तमपुरुषः चकड्ड चकड्डिव चकड्डिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कड्डिता कड्डितारौ कड्डितारः
मध्यमपुरुषः कड्डितासि कड्डितास्थः कड्डितास्थ
उत्तमपुरुषः कड्डितास्मि कड्डितास्वः कड्डितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कड्डिष्यति कड्डिष्यतः कड्डिष्यन्ति
मध्यमपुरुषः कड्डिष्यसि कड्डिष्यथः कड्डिष्यथ
उत्तमपुरुषः कड्डिष्यामि कड्डिष्यावः कड्डिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कड्डतात्, कड्डताद्, कड्डतु कड्डताम् कड्डन्तु
मध्यमपुरुषः कड्ड, कड्डतात्, कड्डताद् कड्डतम् कड्डत
उत्तमपुरुषः कड्डानि कड्डाव कड्डाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकड्डत्, अकड्डद् अकड्डताम् अकड्डन्
मध्यमपुरुषः अकड्डः अकड्डतम् अकड्डत
उत्तमपुरुषः अकड्डम् अकड्डाव अकड्डाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कड्डेत्, कड्डेद् कड्डेताम् कड्डेयुः
मध्यमपुरुषः कड्डेः कड्डेतम् कड्डेत
उत्तमपुरुषः कड्डेयम् कड्डेव कड्डेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कड्ड्यात्, कड्ड्याद् कड्ड्यास्ताम् कड्ड्यासुः
मध्यमपुरुषः कड्ड्याः कड्ड्यास्तम् कड्ड्यास्त
उत्तमपुरुषः कड्ड्यासम् कड्ड्यास्व कड्ड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकड्डीत्, अकड्डीद् अकड्डिष्टाम् अकड्डिषुः
मध्यमपुरुषः अकड्डीः अकड्डिष्टम् अकड्डिष्ट
उत्तमपुरुषः अकड्डिषम् अकड्डिष्व अकड्डिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकड्डिष्यत्, अकड्डिष्यद् अकड्डिष्यताम् अकड्डिष्यन्
मध्यमपुरुषः अकड्डिष्यः अकड्डिष्यतम् अकड्डिष्यत
उत्तमपुरुषः अकड्डिष्यम् अकड्डिष्याव अकड्डिष्याम