संस्कृत धातुरूप - अड्ड् (Samskrit Dhaturoop - aDD)

अड्ड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अड्डति अड्डतः अड्डन्ति
मध्यमपुरुषः अड्डसि अड्डथः अड्डथ
उत्तमपुरुषः अड्डामि अड्डावः अड्डामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनड्ड आनड्डतुः आनड्डुः
मध्यमपुरुषः आनड्डिथ आनड्डथुः आनड्ड
उत्तमपुरुषः आनड्ड आनड्डिव आनड्डिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अड्डिता अड्डितारौ अड्डितारः
मध्यमपुरुषः अड्डितासि अड्डितास्थः अड्डितास्थ
उत्तमपुरुषः अड्डितास्मि अड्डितास्वः अड्डितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अड्डिष्यति अड्डिष्यतः अड्डिष्यन्ति
मध्यमपुरुषः अड्डिष्यसि अड्डिष्यथः अड्डिष्यथ
उत्तमपुरुषः अड्डिष्यामि अड्डिष्यावः अड्डिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अड्डतात्, अड्डताद्, अड्डतु अड्डताम् अड्डन्तु
मध्यमपुरुषः अड्ड, अड्डतात्, अड्डताद् अड्डतम् अड्डत
उत्तमपुरुषः अड्डानि अड्डाव अड्डाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आड्डत्, आड्डद् आड्डताम् आड्डन्
मध्यमपुरुषः आड्डः आड्डतम् आड्डत
उत्तमपुरुषः आड्डम् आड्डाव आड्डाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अड्डेत्, अड्डेद् अड्डेताम् अड्डेयुः
मध्यमपुरुषः अड्डेः अड्डेतम् अड्डेत
उत्तमपुरुषः अड्डेयम् अड्डेव अड्डेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अड्ड्यात्, अड्ड्याद् अड्ड्यास्ताम् अड्ड्यासुः
मध्यमपुरुषः अड्ड्याः अड्ड्यास्तम् अड्ड्यास्त
उत्तमपुरुषः अड्ड्यासम् अड्ड्यास्व अड्ड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आड्डीत्, आड्डीद् आड्डिष्टाम् आड्डिषुः
मध्यमपुरुषः आड्डीः आड्डिष्टम् आड्डिष्ट
उत्तमपुरुषः आड्डिषम् आड्डिष्व आड्डिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आड्डिष्यत्, आड्डिष्यद् आड्डिष्यताम् आड्डिष्यन्
मध्यमपुरुषः आड्डिष्यः आड्डिष्यतम् आड्डिष्यत
उत्तमपुरुषः आड्डिष्यम् आड्डिष्याव आड्डिष्याम